SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन २ जानां ताम्रपत्रो अक्षरान्तर पतरू पहेलुं १ स्वस्ति वलभीतः प्रसभप्रणता मित्रणामैत्रकाणामतुलबलसंपन्नमण्डलाभोगसंसक्तप्र हारशतलब्धप्रता २ पात्प्रतापोपनतदानमानार्जवोपार्जितानुरागादनुर क्तमौलभृतश्रणीबलावाप्तराज्यश्रियः परममाहेश्वरः श्रीभार्कादिव्यव ३ च्छिन्नराजवँशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषश्शैशवात्प्रभृतिख गद्वितीयबाहुरेवसमदपरगजघटास्फोटन ४ प्रकाशितसत्वनिकषस्तत्प्रभावप्रणतारातिचूडारत्नप्रभाससक्तपादनखरश्मिसँहतिस्स कृलस्मृतिप्रणीतमार्गसम्यक्परिप ५ लनप्रजाहृदयरञ्जनार्थराजशब्दो रूपकान्तिस्थैर्यगाम्भीर्यबुद्धिसंपद्भिः स्मरशशाङ्काद्विराजोदधित्रिदशगुरुधनेशानतियानश्शर Jain Education International ६ णागतभियप्रदानपरतया त्रिणवदपास्ताशेषस्वकार्य्यफलप्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारी • ७ व सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पदनखमयूखसंतानविसृतजान्हवीज लैघ ८ प्रक्षालिताशेषकल्पपः प्रणयिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिवाश्रितस्सरभसमागामिकैर्गुणैस्सहजशक्तिशि ९ क्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्म्मदायानामपाकर्त्ता प्रजोप १० घातकारिणामुपप्लवानां दशयिता श्रीसरस्वत्योरेकाधिवासस्य सहृतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमविक्रमेोपस ११ [ प्रा ]तविमलपथैिवश्री परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यात स्सकलजगदानन्दनात्यद्भुत गुणसमुदयस्थ १२ . [ गि ] तसमग्रदिङ्मण्डलस्समुरशतविदशतोभासनाथमण्डलाग्रद्युतिभासुरान्सपीठोव्यूढगुरुमनोरथमहाभार १३ [ स ]र्व्वविद्या परापरविभागाधिगमविमलमतिरपि सर्व्वतस्सुभाषितलवेनापि सुखपपादनीयपरितोषस्समग्रलोकागाध १४ गाम्भीर्यहृदयेोपि सुचरिता तिशय सुव्यक्तपरम कल्याणस्वभवः खिलीभूतकृतयुगनृपतिपथविशोधनाधिगतोदग्रकीर्त्ति पं. १ वांया मित्राणां पं. २ वांया श्रेणी; महेश्वरः पं. ४ चं. १ । फल, पं. ७ वांया स्तत्पाद; जलौघ. पं. १० वां वांगे विजयशो; रांसपीठो महामारः; - पं. १३ वा सुखोप पं. १४ थे। सत्त्व; संसक्त; परिपा. पं. ५ वां रंजनान्वर्थ. दर्शयिता. पं. ११ व पाथिश्री. पं. १२ ! स्वभावः, - For Personal & Private Use Only १४५ www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy