SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १३८ गुजरातना ऐतिहासिक लख पतरूं बीजें २० [ श्रीशीलादित्यः कुशली सर्वानेवायुक्तकविनियुक्त ]कद्रा[ कि ] ... ... ... ... बद्धयमानकान्स ... ... ... ... ... ... पुण्याप्यायनाय वशकटं स्वतलनिविष्टास्मत्कारितविहार .... २३ ... पिण्डपातशयनासनग्लानप्रत्ययभिषज्यप्रतिस्काराय( ? ) ... ... २४ ... स्नानगन्धदीपतैलपुष्पमाल्यवाद्यगीतनृत्याधुपयोगाय च विहा.... ... सैरकपथकान्तर्गतव्याघ्रदिन्नानकं । तथा काल( ? ) ... ... का( ? )लण-मेतद्रामद्वयं सोद्रङ्गं सोपरिकरं सवातभूतप्रत्याय ... ... ... सदशापराधं सोत्पद्यमानविष्टि[ के ]सर्वराजकीयानामहस्तप्रक्षेपणीयं ... ... ... ... ... भूमिच्छिद्रन्यायेनाचन्द्राकार्णवक्षितिसरित्पवतसमकालीनं विहारसङ्घ .... .... ... ... ... ... २९ ... ... उपरिलिखितस्थित्या भुंजमानस्य न कैश्चिद्वयासेधे वर्तितव्यमागा___ मिभद्रनृपति३० मि ... ा अनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफल मवगच्छद्भिः ३१ ... स्मदायोनुमन्तव्यः परिपालयितव्यश्चेत्युक्तं च भगवता वेदव्यासेन व्यासेन ३२ ... भुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य त ... ३३ ... यान्नरेन्द्रर्द्धनानि धर्मायतनीकृतानि निर्भुक्त माल्यप्रतिमानि तानि को नाम, सा ... ... ३४ ... षष्ठिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः आच्छेत्ता चावमन्ता च ता ... ३५ दूतकोत्र श्रीखरग्रहः ।। लिखितं सन्धिविग्रहाधिकृतदिविरपति ... ... ३६ ... ... ... ... हुल ७ स्वहस्तो ... ... ... ... ૧ આ નામ સં.૩૭૫ ના દાનપત્રમાં તેમ જ ધરસેન ૨ જાના દાનપત્રમાં આવે છે. ૨ આ કદાચ અક્ષસરક હોય ? ૩ મું ઉપરનું અનુસ્વાર ભૂલથી મૂકાયું છે. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy