SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ शीलादित्व १ लानां ताम्रपत्रो अक्षरान्तर पतरूं पहेलु मौलभृतश्रेणी ... ... ... ... ... ... .. वङशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशे ... .... ४ ... ... हुरेव समदपरगजघटास्फोटनप्रकाशितसत्वनिकषस्त... ... ... संसक्तपादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमार्ग सम्यक्प ... ... ... ६ ... ... राजशब्दः रूपकान्तिस्थैर्यधैर्यगाम्भीर्य्यबुद्घिसम्पद्भिः स्मर शशाङ्काद्रि ... ... ... ७ शानतिशयानश्शरणागताभयप्रदानपरतया तृणवदपास्ताशेष ... ... ... ८ धिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवन ... ... ९ ... ... ... दः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूस्खस न्तानवि ... ... ... ... १० ... ... ... ... क्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रु पलोभादि ... ... ... ... ११ ... ... ... भिगामिकैर्गणैस्सहजशक्तिशिक्षाविशेषविस्मापिताखिलबल धनुर्द्धर x प्रथम ... ... ... १२ ... ... सृष्टानामनुपालयिता धर्मदायानामपाकर्ता प्रजोपघातकारिणामुप___प्लवानां द ... ... ... १३ ... त्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमसंप्राप्त १४ ... ... श्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातस्सकलजगदानन्दना ... ... ... स्थगितसमग्रदिङमण्डलस्समरशतविजयशोभासनाथमण्डलाग्रद्युतिभासुर ... गुरुमनोरथमहाभारः सर्वविद्यापरावरविभागाधिगमविमलमतिरपि स ... १७ ... नापि सुखोपपादनीयपरितोषः समग्रलोकागाधगाम्भीर्यहृदयोपि सुचरि ... १८ ... मकल्याणस्वभावः खिलिभूतकृतयुगनृपतिपथविशोध १९ ... ... तार्थसुखसम्पदुपसेवानिरूढधर्मा[ दित्यद्वितीयनामा ]' ૧ આ અક્ષરે અટકળે મૂક્યાં છે. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy