SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १२२ गुजरातना ऐतिहासिक लेख २४ गोवशा-अग्निशा-द्विगोप-नावुव क कुमारभद्र-सीह-नट्टक-गिंजक गोग्गक-संगम -1 २५ द्विभट्टि-भानु-एवं चतुश्चत्वारितेब्राह्मणेभ्यः वटनगरस्थल्यन्तर्गतभोण्डानक ग्रामस्सोद्रङ्ग२६ स्सोपरिकरस्सवातभूतप्रत्यायस्सधान्यहिरण्यादेयस्सदशापराधस्सोत्पद्यम[ 1 ]नवि ष्टिसवर[1]२७ जकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदेयवर्जितः भूमिच्छिद्रन्यायेनाच२८ निवैक्षितिसरित्सर्वतसमकालीनः पुत्रपौत्रान्वयभोग्य उदकातिसर्गेण धर्मदायो २.९ निसृष्टः यतः ए[ षां मुंजता[ कृ ]षतां कर्षयतां प्रदिशतां वा न कैश्चिद्व्या सेधे वर्तितव्यमागामिभद्र३० नृपतिभिरप्यस्म[ इं ]शजैरन्यैवी अनित्यान्यैश्वर्याण्यस्थिर मानुष्यं सामान्यञ्च भूमिदानफलम३१ वगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्चेति ॥ बहुमिसुधा भुक्ता राजभिस्सग३२ रादिभिः [ । ] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दारिद्य भयान्नरेन्द्रैर्द्धनानि ध३३ यितनीकृतानि[ । ] निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधु - पुनराद दीत ॥ [ष ]ष्टिं वर्षस३४ हस्राणि स्वर्गे मोदेत भूमिदः [ ।]आच्छेत्ता चानुमन्ता च तान्यवे नरके वसेत् ॥ दूतकश्चा-- ३५ त्र भट्टादित्ययशाः[ । लिखितं सन्धिविग्रहाधिकृत दिवीरपतिवत्रभट्टिना ॥ ३६ सं २.०० ८०६ आषाढ व ८ ॥ स्वहस्तो मम ॥ १ पधारे शुद्ध चत्वारिंशते २ पाये। विटिस्स अ.१२ विष्टिकस्स 3 वाया बर्णव ४ २८० नानपत्रमा मायोनी शथात “ उक्तं च भगवता वेदव्यासेन व्यासेन" मे शहाथी थाय छ. ५ पेन्द्र भने चन्द्र भणीत थती 60ती छ. मोदेत नपहले भी शासनमा मोदति ५ हाय छ, ५॥ स्मृतिमा वसति छ. ७ भाभा यो वत्रभटिना छ, पण तेना अर्थ थती नथा. २८. ना शासनमा चन्द्र भट्टिना सोते पधारे सायी बाण छ.. ... १७ मां .. मा.२४रे प्रसिद કરેલ શાસનમાં પણ વેત્રમટિના હેવું જોઈએ, જે વશમઢ વાંચેલું છે. ૮ અહી શરૂવાતમાં છે તેવું જ ચિહ્ન छ, तथा तेने ओं वायवू लेगे. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy