SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १२१ शीलादित्य पहेलानां नवलखीमांथी मळेलां ताम्रपत्रो ११ यानामपाकर्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरकाधिवा सस्य संघेतारातिपक्ष१२ लक्ष्म[ 'पिरि भोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रिः परममाहेश्वरः श्रीधरसेनस्तस्य सुस्तस्तत्पदानु१३ द्धयातस्सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसमग्रदिङ्गमण्डलस्समरशतवि जयशोभासनाथमण्डला१४ प्रद्युतिभासुरतरन्सपिठोदढंगुरुमनो[ र थमहाभारस्सर्वविद्यापरावरविभागाधिगम विमलमतिरपि सर्व १५ तस्सुभाषितलवेनापि सुखोपपादनीयपरितोषस्समग्रलोकागाधगाम्भीर्य्यहृदयोपि सुच रितातिशयसुव्य१६ क्तपरमकल्याणस्वभाव - खिलीभूतकृतयुगनृपतिपथविशोधनाधिगतोदग्रकीर्द्धि उनुपरोधोज्वलतरीकृता१७ र्थसुखसंपदुपसेवानिरुढधादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्य : कुशली सर्वानेवायुक्त१८ कविनियुक्तकद्राङ्गिकमहत्तरचाटभटकुमारामात्यादीनन्यांश्च • यथाभिसंबद्धयमान कान्समाज्ञापयत्यस्तु वः १९ संविदितं यथा मया मातापित्रो पुण्याप्यायनाय संगपुरीविनिर्गतनानागोत्र चरणतपस्स्वे२० घ्यायोपेतब्राह्मणद्रोण-इव्रवसु-वत्स-षष्टि गुहिला-भट्टिसूर्य-दिनभट्टि२१ लुद्रक-आदित्यवसु-द्विद्रोण-त्रिद्रोण-कुमारशर्म-भट्टि-आदित्यरवि पतरूं बीजूं २२ [ गणर्क ! j° उ [ञ्झ ]]-गोपाढयक खन्द-शर्म-भद्र-आदित्य-द्विआदित्य बप्पटक-मतृशे२३ ऑ-ईश्वर-बोप्पस्वामि-द्विवप्पटक-गोप-दाम-द्विभद्र-खोक्खक-केशव १वाच्या संहताराति २ वाया पार्थिवश्री: ३ वाया भासुरतरांसपीठो ४ वांयोज्ज्वल ५ वाय। स्स्वाध्यायोपेत वाया इन्द्रवसु (!)७ मा नाम वाया नया ते गणक अ१२ गणर्क (गणार्कने गहने) ५५ ण पछीन। भक्षरत्न सागेछ तथा गणन ( गणरत्न ने महत) होवो नये. नाभ सायु नही तामात्री नथा. तमांथा वयात नथा.वाया मातृशर्मा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy