SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ धरसेन २ जानां ताम्रपत्रो १३ प्रणतारातिचूडारत्नप्रभासंसक्तसादादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमार्गस १४ रंजानादन्वत्र्थराजशब्दोभिरूपकान्तस्थैर्यधैर्य्यगांभीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्का द्विराजोदधितृदशगुरुधनेशानति १५ शयानः शरणागताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्म्यफलिः प्रार्थनाभिकार्थप्रदानानंदितविद्वसु १६ हृ-दय: पादचारीव सकलभुवनमण्डलाभोगप्रमोदः पर· माहेश्वरः महाराजश्रीगुहसेनस्तस्य सुतस्तत्पादन १७ खमयूरवसंतान विसृतजाह्नवी जलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहसहस्थोपजीव्यमानभोग सद्रूपलोभा १८ विवोश्रितः सरसमाभिगमिकैर्गुणैः सहजशिक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसृष्टानां म्यक्परिपालनप्रजाहृदय १९ अनुपालयिता धर्मदायानामपाकची प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्री - सरस्वत्योरेकाधिवस २० स्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमः विक्रमोपसंदाप्तविमलपात्थिश्रीः । परममाहेश्वरः Jain Education International पतरूं बीजुं १ महासामन्तमहाराजश्रीधरसेन कुशली सर्व्वानेव स्वानायुक्तकविनियुक्तकद्राशिकवाहत्तरभट २ चारभटभ्रुवाधिकरणिकशौल्किकचोरोद्धरणिकबण्डपाशिककाथेबरिकविषयपतिर।जस्थानीयो ३ परिककुमारामात्यहस्त्यश्वारोहादीनान्यांश्च यथासंवद्धय मानकान्समनुदर्शयत्यस्तु - वस्संविदितं यथा ४ मया मातापित्रोः पुण्याप्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषितफलावाप्तये आनर्त्तपुरविनि ५ तखेटक निवासिशर्कराक्षिसगोत्रबहूवृचसब्रह्मचारिब्राह्मण मित्र पुत्रब्राह्मण विष्णुमित्राय खे ६ टकाहारविषये चण्डरिजिद्विपथकान्तर्गत अशिलापल्लिकाग्रामः सोदृङ्गः सोपरिकरः पं. १३व सव्यपाद १६ पं. १४ पांच रंजाना; रुप पडेसांना लि उडाडी नांव कान्ति'त्रिदश' पं. १५वा फलः ' विद्वत्सु पं. १६ व हृत्प्रणयिहृदय; हृ पछीनी नीशानीना उपलो लाग पाथी सातो नयी; न येना भाग र अथवा ऋ छे. पं. १७ वा सहस्रो ५ १८ व माभिगामिकै; - शक्ति; समतिसृष्टानां पंथ रेकाधिवास पं. २० वां लट शब्द डाटी नांगो पं. २ वां चाट, दण्ड, पं. वो नन्यांश्च पं. ६ - સંશયવાળું છે કદાચ વસ્રોિિબરિ ડાઈ શકે दिवाश्रितः; संप्राप्त. पं. १ वांया महत्तर; 'टकाहारवि; ' - बण्डरिजिदि ३८ For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy