SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिकलेख अक्षरान्तर पतरूं पहेलं १ ओं ॥ स्वस्ति विजयस्कन्धावारात् भर्तृटानकवासकात्प्रसमप्रणतामित्राणां मैत्रकाणामतुलबलसपन्नमण्डलाभोगसंस२ क्तसंप्रहारशतलब्धप्रतापः प्रतापोपनतदानमानार्जवादार्जितानुरागोनुरक्तमौलभृ तमित्रश्रेणीबलावाप्त३ राज्यश्रीः परममाहेश्वरः श्रीसेनापतिभटार्कस्तस्य सुतः स्तत्पादरजोरुणावनत पवित्रीकृतशिरः शरोवन( त )शत्रु४ चूडामणिप्रभाविच्छरितदादनखपतिदीधितिः दीनानाथकृपणजनोपजीव्यमानवि भवः परममाहेश्वरः श्रीसे५ नापतिधरसेनः तस्यनुजः तत्पाद( प्रणाम )प्रशस्ततरविमलमौलिमणिमन्वा. दिप्रणितविधिविधानधर्मा धर्म६ राज इव विनयविहितव्यवस्थापद्धतिरखिलभुवनमण्डलाभोगैकस्वामिना परमस्वा मिना स्वयमुपहितरा७ ज्याभिषेक महाविश्राणनावपूतरज्यश्रीः परममाहेश्वरः महाराज श्रीद्रोणसिंहः सिंह इव तस्यानुजः ८ स्वभुजबलपराक्रमेण परगजघटानीकानामेकविजयी शरणैषिणां शरणमवबोद्धा शास्त्रार्थतत्वानां ९ कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषितकामफलभोगदः परमभागवतः महारा “जश्रीध्रुवसेनः तस्या१० नुजः तच्चरणारविंदप्रणतिप्रविधौतावशेषकल्मषः सुविशुद्धस्वचरितोदकप्रक्षालिता शेषकलिकलङ्कः प्र११ सभविर्जितारतिपक्षप्रथितमहिमा परमादित्यभक्तः महाराजश्रीधरपट्टः तस्य सुतः तत्पादसपर्यावाप्त१२ पुण्योदयः शैशवात्प्रभृति खन्तद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितस त्वनिकषः तत्प्रभाव पं. १ पाया संपन्न पं. २ वाया पार्जित भने वाप्त पं.3 पाया सुतस्त, शिराः; शिरो, पं. ४ पाया पाद. पं. ५वाया तस्याः प्रणित, पं. ५ वांया विहितविनयः; पं. ७ वाया राज्यश्री, पं. ११ वांया निर्जिताराति. पं. १२ वांया खड्ग Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy