SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १०. गुजरातना ऐतिहासिक लेख ७ सवातभूतप्रत्याय सधान्यभागभोगहिरण्यदेयः सोत्पद्यमानविष्टिकः सदशापराधः समस्त८ राजकीयानामहस्तप्रक्षेपणीयः भूमिच्छिद्रन्यायेन बलिचरुवैश्वदेवामिहोत्रा तिथिपंचमहा९ यज्ञिकानां क्रियाणां समुत्सर्पणार्थमाचन्द्रार्कार्णवसरित्क्षितिस्थितिपर्वतसमका लीनः पुत्रपौत्रान्वय१० भोग्यः उदकातिसर्गेण ब्रह्मदयो निसृष्टः यतो (स्योचि ) तया ब्रह्मदेयस्थित्या भुंजतः । कृषतः कर्ष१.१ यतः प्रदिशतो वा न कैश्चिद्वयाघाते वर्तितव्यमागामिमद्रनृपतिभिरस्मद्वंशजैरन्यै ह्यनित्यान्यैश्वर्याण्य१२ स्थिरं मानुष्यं सामान्यं च भूमिदानफलमवगच्छद्भिरयमस्मद्दायोनुमन्तव्यः परि पालयितव्य१३ च यश्चैनमाच्छिन्धादाच्छिद्यमानं वानुमोदेत स पंचभिर्महापातकैस्सोपपातकैश्च । ___ संयुक्तस्स्यादित्युक्तं च भगव१४ ता वेदव्यासेन व्यासेन ॥ षष्टिं वर्षसहस्राणि श्वर्गे मोदवि भूमिदः आच्छेत्ता .... चानुमन्ता च तान्येव नरके १५ वसेत् बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः यस्य यस्य यदा भूमिः तस्य तस्य __ तदा फलं ॥ विंध्याटवी१६ ष्वतोयासु-शुष्ककोटरवासिनः कृष्णाहयो हि जायन्ते ब्रह्मदेयापहारकाः ॥ .. स्वदत्तां परदत्तां वा १७ यो हरेत वसन्धरा गवां शतसहस्रस्य हन्तुः प्रामोति किल्बिषं ॥ पूर्वदत्तां द्विजा. तिभ्यो यत्न.दक्ष युधिष्ठिर १८ महीं महिमतां श्रष्ठ दानाच्छ्योनुपालनं ॥ यानीह दारिद्यभयानरेन्द्रैः धनानि धर्मायतनीकृतानि १९ निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीतेति-स्वहस्तो मम महा राज श्रीधरसेनस्य ॥ २० दू–सामन्तशीलादित्यः ॥ लिखितं सन्धिविग्रहाधिकरणाधिकृतदिविरपतिस्कन्द-- भटेन ॥ सं २७० फागुन व १० ५.७वांया प्रत्यायः:-ण्यादेयः, पं. वांया सरित्पर्वतक्षिति पं. १३ सोपपातकैः पीना च Bीनां ५.१४ पायो स्वर्गे पं. १७ या वसुंधरां पं. १८ पाया महीमतां श्रेष्ठ, नरे पं.२० वांय फाल्गुन. Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy