SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर १ ओं स्वस्ति वलभीतः प्रसभप्रणातामित्राणामैत्रकाणामतु[ ल ]बलसंपन्नमण्डलाभो.. गसंसक्तसप्रहारशतलब्धप्रतापः प्र२ तापो( प )नतदानमानार्जवोपर्जितनुरगनुरक्तमौलभृत-मित्रश्रेणीबलावप्तरजश्रीः परममहेश्वरः श्रीसेनापतिभटर्क ३ स्तस्य सुतस्तत्पदरजोरुणावनतपवित्रीकृतशिरा शिरोवनतपशत्रुचूडमणिप्रभाविच्छु रितपादनखपक्तिदीधितिर्दीनानाथक४ पणजनोपजीव्यमनविभव परममाहेश्वरः श्रीसेनापतिधरसेनस्तस्यनुज त्यपद पणामप्रशस्ततरविमलमौलिमणि५ मन्वदिप्रणीतविधिविधानधर्मा धर्मराज इव विहितविनयव्यवस्थापधतिरखिल भुवनमण्डलाभोगै कस्वमिना पर६ मस्वमिना स्वयमुपहित रज्यभिशेको महाविश्रणनावपूतराजश्रीः परममाहेश्वर महाराजाश्रीद्रोणसिंहः सिंह इव ७ तस्यनुजः स्वभुजवलपराक्रमेण परगजघटनीकनामेकविजयी शरणेशिणा शरण मवबोध्या शस्त्रार्थतत्वा८ ना कल्पतरुरिव सुहित्प्रणयिना यथाभिलशितफलोपभोगदः परमभागवतः महा रजध्रुवसेनस्तस्यानुजः ९ स्तचरणारविन्दप्रणतिप्रविधौताशेशकल्मशः सुविशुधस्वचरितोदकक्षालितासकल कलिकलंकः प्रसभनिजिता१० रतिपक्षप्रथितमहिमा परमदित्यभक्तः श्रीमहारजधरपट्टस्तस्यात्मजस्तत्पाद सपउवाप्तपुणोदयः शैशवत्पभृति खड्गद्वि११ तीयबहुरेव समदपरगजघटास्फौटनप्रकाशितसत्वनिकशस्तत्प्रभावप्रणतारतिचूड रत्नप्रभसंसक्तसरव्यपादनखरश्मि ५.१ पतरामभावार्थ तथा हम "वयन तावत नामा माव्या नथा. पाय प्रणतामित्राणां; संप्रहार.° ५.२ वाय. पार्जितानुरागानु, वाप्तराज्यश्रीः; माहेश्वरः; भट्टार्क. ५.३ पायो त्पाद; शिराः; शत्रु पडेलनि। प नामा. वांया चुडा; पनि ५. ४ वांये। जीव्यमानविभवः; स्तस्यानुजः; तत्पादप्र. ५.५ वाया मन्वादि; पद्धति; स्वामिना ५.१ वाया स्वामिना; राज्याभिषेक; राज्यश्रीः माहेश्वरः महाराज ५. ७वांया तस्या; ब, घटानीका; शरणैषिणां बोद्धाशा ५.८ वाया नां; हत्प्रणयिनां; लषित; महाराज; तिन छाना विसर्ग हनामा ५.५ पायो स्तचरणा; ताशेष; सुविशुद्ध; क्षालित ल्मषः. ५. १. वाय. राति; परमादि; महाराज, पुण्यो; शैशवात्प्र. ५. ११ १२! बाहु; स्फोटन; सत्त्वनिकष; तारातिचूडा; प्रभा सव्य. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy