SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ८७ धरसेन २ जानां ताभ्रपत्रो १२ संहति सकलस्मृतिपिणीतमार्गसम्यक्परिपालनप्रजहृिदयरजनादद्वर्थराजशब्दो रु [प]कांतिस्थैर्यगाम्भीर्य्यबुधिसंपद्भि १३ स्मरशशाङ्कदिरजोदधितृदशगुरुधेनेशानतिशयान शरणागताभयप्रदानपरतया तृण वदपास्ताशेषखकार्यफल प्र१४ र्थनाधिकार्थप्रदानानन्दितविद्वसुहित्प्रणयिहिदय पदचरीव सकलभुवनमण्डला भोगप्रमोदः परममा१५ हेश्वर श्रीमहाराजगुहसेनस्तस्य सुतस्तत्पदनखमयुखसंतननिपृतजन्हवीजलोध. विक्षालिताशेशक१६ ल्मश प्रणयिशतसहस्त्रोपजीव्यभोगसंपत रुपलोभदिवश्रितः सरसमाभिगमिकै र्गुणै सहजशक्ति१७ शिक्षाविशेशविस्मपिताखिलधनुर्धरः ... ... ... प्रथमनरपतिसमतिसृष्टनाम नुपालयिता ... ... ... धर्म१८ दायानामपकर्ता पतरूं बीजुं १ प्रजोपघतकरिणामुपप्लवान दर्शियिता श्रीसरस्वत्योरेकाधिवासस्य सं( ह ) तारतिपक्षल-" २ क्ष्मीपरिक्षोभदक्षविक्रम क्रमोपसप्रप्तविमलपार्थिवश्रीः परममाहेश्वरोः महा राजश्रीधरसेन ३ x कुशलि सानेवायुक्तकठाङ्गिकः महतरचटभटध्रुवाधिकरणिकदण्डपशिक भोगाधरणिकशौ-" ४ लिककवर्मपलप्रतिसरकराजस्थानीयकुमारमात्यदीनन्याछ यथासबध्यमानका समा ज्ञापयत्यस्तु वस्सं ५ विदितं यथा मया मतापित्रोः पूण्याप्यायनायात्मनश्चैहिकामुष्मिक यथाभिलशित फलावाप्तयेः=सुर्यदासग्रामे दक्षि६ णपूर्वसीम्नि पदावर्त्तशतद्वयः वापी च जोतिपद्रकग्रमे उत्तरपूर्वसीम्नि क्षेत्रपादा वर्तशतद्वयः विंशोत७ रः लेश्रुदकग्रामे खट्टखट्टावत्थितपादाव" - पञ्चात्रिशः एतसोदृझं सोपरिकरं सवातभूतधानहिरण्या५. १२ पाया संहतिः; प्रणीत; सम्यक्; प्रजाहृदयरंजनादन्व; रूप; बुद्धिसंपद्भिः ५. 13 या कादिरा; त्रिदश, धनेशा; शयानः, फलः प्रा. ५. १४ पाया विद्वत्सुहृत्प्र; हृदयः पादचारीव. ५.१५ पायो त्पाद; मयूखस. तानविसृतजा;-ताशेष. पंतिवाया ल्मषः; मानभोगसंपद् रूपलोभादिवा, सरभसभा; भिगाभि; णौः. ५. १७ वायाविशेषविस्मा; सृष्टा.५.१ वाया पघातका; प्लवानांदर्श; राति. ५.२ यायो दक्षविक्रमो विक्रमोपसंप्राप्त माहेश्वरो पछार्नु विसर्गना । ५. 3 वांय। दाङ्गिकमहत्तरचाट; दण्डपाशिक. ५. ४ पाये। वर्त्मपाल; रामात्यादीनन्यांश्च; कान्समा. ५.५ पाये। माता, पुण्या; भिलषित; आयंदास होवाना संभव छ. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy