SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ धरसेन २ जानां पालिताणानां ताम्रपत्रो १४ पकान्तिस्थिर्यगाम्भिर्य्यबुद्धिसम्पद्भि : ]' स्मरशश[ । [1]दिराजोदधि त्रिदशगुरुधनेशान[ । तिशयान[ : ] शरणगताभय१५ प्रदानपरतया तृणवदपास्त शेषस्वकार्यफल[ : ] प्र[]र्थन[1]धिका स्थप्रदानानन्दितविद्वत्सुहृत् ] प्रणयिहृद१६ या : ] पादचारिर्वं सकलभूवनमण्डलाभोगप्रमोद[ : ]" परममाहेशर[ : ] श्रीमह[ 1 ] राजगुहसेनस्तस्य सुतस्तत्पा१७ दन[ ख मयूखसन्त ननितिजाह्नविजलोघविक्षालिताशेषकल्मषः प्रणयि शतसहस्रोपजी१८ व्य( : ) भोगसम्प[ द् ] [ रू पलोभा दि ]वाश्रीत[ : ] सरसम[ 1 ]भिगा ___मिकैगुणे सहजशक्तिशीक्षाविशेषविमापिताखिलधनु[ र्द्धर ] [ : ]" पतरूं बीजें १९ प्रथम[ न ]रपतिस[ मतिसृ ]ष्ट [ 1 ] नामनुपालयती धर्मदायाना[ म ]पकर्ता प्रजोपघ[तकारिणां( न )मु[प]" २० प्लवानं[1] दरिशयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्ष्मलक्ष्मिपरिक्षो भदक्षविक्रम[ : ]" क्रमो प. २१ संप्र । प्तविमलपास्थिवश्री : । परममाहेश्वर[ : ] श्रीमहाराजधरसेन( ॥) कुशली सर्वानेवायुक्तकविनियुक्तकद्रांगिक२२ महत्तरचाटभटध्रुवाधिकरणिकदाण्डपाशकचोरोद्धरणिकराजस्थानीयकुमारामात्यादी. ( नां ) नन्यांश्च य[ था - २३ सबद्धमानका न् । समाज्ञापयत्यस्तु व[ : ] संविदितं यथा मया म[1]___तापित्रुपुण्याप्यायना[ या ] त्मनश्चैहिक[T मुप्मिकर्फ२४ ल[1] वाप्तये ॥ [ बंबू वानकस्थलिप । पीये" नाट्योटकग्रामे पुर्वोत्तर सिम्नि तथा एकलिकग्रामे च[ द ]रिकसत्कक्षेत्राद२५ परत[ : ] {च ]रिपादावर्तशतं अशीत्यधिक तथा आदित्यक्षेत्राचोतरत : ] ॥ तथा( द )परोतरसीम्नि' पर्थों पूर्वत[ : ] पादावर्तशत १ वाय। स्थैर्यगाम्भीर्य २ वाया शशाङ्काद्रि ३ तृणवद नाद तरनारे व भाथा सुधार्योछ ४ वांया चारीव ५ वन्य। भुवन ६ वायो हेश्वर ७वांच्या संताननिवृत्तजाह्नवीजलौघ ८ यांच्या वाश्रित ९वांय। कैर्गुणैः १० पायो शिक्षा अने विस्मापिता ११ वायो नामनुपालयिता १२ वायो कारिणामुप १३ पाया दर्शयिता १४ वांच्या लक्ष्मीपरिभोग १५ वांय! पाशिक १६ लांया संबध्यमान १७ वाय! तं १८ qiये। पितृ १९ वाया स्थलीप्राप्ये २० वाया पूर्वोत्तरसीम्नि १वाया शतमशीत्यधिक २२ वाय। क्षेत्राच्चोत्तरतः २३ सेत्तर २४ पाय। पथः २५ शतं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy