SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख पतरूं पहेलं १ [ओं ] स्वस्त [॥ ] वलभीत[ : ]प्रसभप्रणतामित्राणां मैत्रकाणांमतुलबलस पत्नमण्डल[ । ]भोगसं( स सक्तसंग्रह । रशतलब्धप्रता२ प[:] [प्र]तापोपनतदानम[ । ]नार्जवोपार्जिता[नु रागोनुरक्तमौलभृतमि त्रश्रीणीबलावाप्त( ॥ )राज्यश्री[ : ] परममाहेश्वरः ३ श्रीसेनापेतिभटार्कस्तस्यै सुतस्तत्पादरजोरुणावनतपवित्रिक्रितशिरा[ : ] शिरावन तशत्रुचूडामणिप्रभाविछ ४ रितपद्नखपन्तिदीधितिदीनानाथक्रिपणजनोपजीव्यमानविभव! : ]° पर[ म् ] माहेश्वरः श्रीसेनापतिधरसेनस्तस्यानु५ जस्त[ त ]पादाभिप्रणामप्रस्ततस्ततरविमलमौलिमणिर्मा( । न्वादिप्रणीतविधिवि. धानधर्मा धर्मराज यि विहि ] तविन६ यव्यवस्थापद्धतरखिलभुवनमण्डलाभगैकस्वामिनों परमस्वामिनास्वयमुपहितराज्या भिषकमही विश्राणनाव७ पूतराजश्री[ : ] परममाहेश्वर महाराजश्रीद्रोणसिङ [ : ] सिड़े इव तस्या नुज[ : ] स्वभुजबलपराक्रमेण परगजघ८ टानीकानामकविजयि" शरणेषिणां शरणमवबोद्धा शास्त्रार्थतत्वानों कल्पतररिव' सुहृ[ त् प्रणयिनी यथाभि९ लषितकामफलोपभोगद : ] परमभागवत [ : ] श्रीमहाराजध्रुवसेनस्तस्वानुज स्तच्चरणार[ विन्दप्रणतिप्रविधता१० शेषकल्मषः सुविशुद्धस्वचरितोदकक्षालित(।)सकलकलिकलंकः प्रसभनिर्जिता रातिपक्षप्रथितमहिमां पर११ मादित्यभक्त : ] श्रीमहाराजधरपडस्तस्य[1]त्मजस्तत्पाद(।) सपरिय्यावा तपुण्योदय : ]" शैशवा त् ] प्रभृत खगद्वितिये१२ बाहुरेव समदपरगजघटास्फोटनप्रकाशितस्वत्वनिकपः तत्प्रभाव( । )प्रणताराति. चूड( 1 )रत्नप्रभासंस१३ तसव्यपादनखरश्मिसंहति[ : ] सकलस्मितिप्रणितमार्गसम्यत्परिपालनप्रजाहृद यर[ अ ] नादन्वर्थराजशब्दो" [1] पांया स्वस्ति २ वांया मैत्रकाणाम ३ वाया श्रेणी ४ वांया सेनापति ५ वाया पवित्रीकृत ६ वाय: शिरो अने विच्छु ७ पांया पादनखपशिदीधितिर्दीनानाथकृपण ८ वांया प्रशस्ततर ९ वायो इव १० पायो पद्धति मन लाभोगैक ११ पाया भिषेक १२ पायो श्वरो १३ पाया सिंहः सिंह १४ वांया नामेकविजयी १५ पायो शरणै १६ वांया तत्त्वानां १७ वयो तरुरिव १८ पायो नां १९ वांया विधौता. २० वयो मा २१ पायो सपा २२ वाय। प्रभृति २३ वाया द्वितीय २४ वाय। सत्त्व २५ वांये। स्मृतिप्रणीत सने सम्यक्परि Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy