SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख २६ विशधिकं द्वात्रिशपादावर्तपरिसरी निम्बवापी[ । ] तथा निम्बकुपस्थलिप्र[1] पीये दे[ व ] रक्षितपाटके अवरदक्षणसीन्मि २७ वत्सवहकस्योभयतटेषु खण्डभेदकतटाकाग्रोदरे च पादावर्त्तशतं त्रिशधिक गोक्ष प्रत्ययं[। ] कदम्बप२८ दस्थलिप्रापिये चित्रकस्थल्यग्रामे उत्तरसीम्नि पादावर्तशतं धार्मिकप्रत्यय[1] लथाकदम्बपद्रस्वतले पूर्वरीम्नि कोधकप्रत्यया [ अवतर - २९ वापी[1] एत[ त् ] सोद्रङ्गं सोपरिकर सव [1] तभूतधान्यहि! र ] ण्यादेयं सोत्पद्यम[ 1 ]नवेष्टिकं समस्तराजकिय[ । ] न (।) महस्तप्रक्षेपेणियं भूमि च्छिद्रन्याये( न )" ३० ( न ) वाजसनेयमाध्यन्दिनकौशिकसगोत्रब(I)मणरोघश्येनाभ्यां बलिचरुवैश्व देवाग्निहोत्रातिथिपञ्चमहायाज्ञिकानं 1] ३१ क्रियाणां समुत्सप्पणार्थमाचन्द्राण (व) "सिरिक्षितिस्थितिसमकालिनं पुत्रपौ त्रान्वयभोग्यं उ( द )कातिस( गर्गे )ण ब्र ३२ ह्मदेयं निस्रिष्ट(।) यतोस्योचितया ब्रह्मदेयस्थित्या भूजत( : ) क्रिषत( : ) ___ कर्षिपयत( : ) प्रदिश(य ) तो वा व कैश्चि( त् ) प्रतिषेधे वर्तित( व्य ) ३३ मागामिभत्रिपतिभिश्चास्वद्वशजैरनित्यानैश्वर्यान्यस्थिर म( 1 ) नुष्यं सामा न्यश्च भुमिदानफलामवगछद्भिरयमम्मदायोनुमन्तव्य[ : ]" ३४ परिपालयतव्यश्च । )यश्चैनमाछिन्द्य( 1 )दाछिद्यम(नं(।) वानुमोदेत स पञ्चभिमहापातकै(:)" सोपपातकै( : ) सयुक्त :)" स्यादित्युक्तं च भग वता वैदव्या३६ सेन व्य( 1 )से न ॥ ] षष्टिवरिषसहस्राणि स्वर्गे तिष्ठति भुमिदः( : 1) अछित चानुमन्त( 1 ) च तान्येव नरेके वसे( त् )। [१] बहुभिर्वसुधा भुक्ता राजभि : सगरादिभि( : ) यस्य यस्य यदा भु ३६ मि( त )रय तस्य तदा ( फ )लमिति ॥ ( २ ) स्वहस्तो मम महाराज (श्री) धरसेनस्य ॥ लिखितं सन्धिविग्रहाधिक्रितस्कन्दमटेन ॥ दूचिबिर[ : } ॥ म २०० ५० २ वैश । ]ख व १० ५ (॥) वाया विंशत्यधिकं २ वाय द्वात्रिंशत्पादा ३ पाया कृपस्थलीप्राप्ये, ४ वाया अपरदक्षिण ५ पाया नटयोः वायो त्रिंशदधिकं ७ पायो स्थलीप्राप्ये ८ वायो कर ९ पाया राजकीया भने प्रक्षेपणीयं १० या भूमिच्छिद्र ११ पायी सरिरिक्षतिमनेकालीनं १२ पाया निसष्टं १३ पाया भुजतः कृषतः कर्षयतः या नृपतिभिश्चास्मद्वंशजैरनित्यान्यश्वग्यिस्थिर. १५ वायी भूमि, गच्छ, सने स्मदायो १६ वाय पालयित व माच्छिन्द्यादाच्छिद्य. १८ पाया भिर्महा ५९ वाया संयुक्तः २० पायोक्तं २१ पायो वेद २२ पायो वर्ष :: पाया भुमि २४ पाया आच्छेत्ता २५ वाया नरके २६ बाय भूमिस्तस्य २७ धिकृतं २८ दूततर्नु ३५ छे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy