SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ धरसेन २ जानां ताम्रपत्रो ७१ अक्षरान्तर पहेलं पतरूं १ ओं' स्वस्ति वलभितः प्रसभप्रणतामित्राणां मैत्रकाणांमतुलबलसत्नमण्डलाभोगसंसक्तसंप्रहारशतलब्धप्रतापप्रं २. तापोपनतदानमानाजवोपार्जितानुरागोनुरक्तमौलभृतमित्रश्रेणिबलावाप्तराज्यश्री परममाहेश्वरः श्रिसेनापति ३ भटार्कः तस्य सुतस्तत्पादरजोरुणावनतपवित्रिक्रितशिरों शिरोवनतशत्रुचूडामणि प्रभाविच्छरितपादनखपंक्तिः" ४ "दिधितिदिनानाथक्रिपैणजनोपजीव्यमानविभवः परममाहेश्वरः" श्रिसेनापति धरसेनस्तस्या जतत्पादाभि ५ मप्रशास्ततरविमलमौलिमणिमन्वादिप्रणित विधिविधानधर्मा धर्मराज इव विहि तविनयव्यवस्थापद्धतिराखिल ६ भूवनमण्डलभोगैस्वामिना परमस्वामिना स्वयमुपहितराज्याभिषिको' महाविश्रण- . __नावपूतराजश्रिः परममहे ७ श्वरः श्रीमहाराजद्रोणसीङ्घः सिंह इव तस्यानुज स्वभुजबलपराक्रमेण परगजघ टानीकानामेकविजाय" शरणैषि ८ णां शरणमवबोद्धा शास्त्रैर्थतत्वानां कल्पतरुरिव सुहित्प्रेणयिनां यथाभिलषितफ लोपभोगदः परमभागवतः श्रीम९ हाराजध्रुवसेनः तस्यनुजस्तच्चरणारविन्दप्रणतिप्रविधौताशेषकल्मषे सुविचँध स्वच रितोदकपालिताशेषकलि १० कलंङ्क प्रसभनिर्जितारातिपक्षप्रथितमहिमा परमादित्यभक्तः श्रीमहाराजधर पै? तस्यसुतस्तत्पादसपर्यावाप्त ११ पूण्योदय शैषवात्प्रभृति खगद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्व निकषः तत्प्रभावप्रणता १ यि३३ २ वांया वलभीतः ३ वांया मैत्रकाणामतुल ४:-मा वर्षनी अन्य नपत्रमा नया सवे। સપન્ન શબ્દ માંહિ વપરાયો છે કે જે શબ્દ આ દાનપત્ર કરતાં પ્રાચીન દાનપત્રોમાં જોવામાં આવે છે. જુઓ એ. a. 3 41. 3१८ ५वाय प्रताप ६ वयोमानाजवो ७ वाया श्रेणी ८ वांया राज्यश्रीः ९ वांय श्री १० वाय। शिरा ११-१२ सने १३ पायो नखपतिदीधितिर्दीनानाथ १४ पायो कृपण १५ वांये। श्री १६ पाये। नुजस्तत्पादा १७ वां-यो प्रणाम १८ पायो प्रणति १९ वायो पद्धतिरखिल २० वायो भुवनमण्डलाभोगैक २१ वांया राज्याभिषेको २२ पायो महाविश्राण २३ पास राज्यश्री: २४ वांया माहेश्वर २५ पायो द्रोणसिंह २६ पायो तस्यानुज २७वांया विजयी २८ वाय। शास्त्रार्थतत्वानां ९ वाया सुहृत् ३० बायो तस्यानुज ३१ पायो कल्मषः ३२ वाय सुविशुद्ध ३३ वांय! कलङ्क ३४ वायो धरपडः ३५ वांया पुण्योदयः ३६ पायो शैशवात् ३७ वाया सत्त्व ३१ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy