SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ७२ गुजरातना ऐतिहासिक लेख १२ रातिचूडारत्नप्रभासंसक्तसख्यपादनखरैष्मिसंहति सकलंम्म्रितिप्रणितमार्गसम्य ग्परिपालनाप्रजाहृिदयरंजना १३ दन्वर्थराजशब्दो रुपकान्तिस्थैर्यधैर्यगांभीर्यबंधिसंपद्भिः स्मारशशाङ्कादिराजो दधित्रिदशगुरुधनेशानतिशयानः श१४ रणागताभयप्रदानपरतया 'त्रिणवदपास्ताशेषस्वकार्य्यफले प्रार्थनाधिकार्थप्रजा (दा ) नानन्दितविद्वच्छुहप्रणयिहृद। १५ यः पादचारिखें सकल वैनमण्डलाभोगप्रमोदः परममाहेश्वरी महाराजश्रीगु हसेनें तस्य सुत तत्पादनखमयू १६ खसन्तानविनितजौहवीजलौघविक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यभोगसपैत् रुपलोभा बीजं पतरूं १७ दिवाश्रितः सैरमाभिगामिकौर्गुणैः सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिनि" १८ ष्टानामनुपालयिता द्वैर्मदायानामपाकर्ता प्रजोपघातकरिणांमुपप्लवांनी दरिंशयित श्रीसरस्वत्योरेकाधिवासस्य सं १९ हतारातिपक्षल विपरिभोगदक्षविक्रमक्रमोपसंप्राप्तविमलपात्विश्री परममाहेश्वरोः समंन्तमहाराजश्रीधर २० सेनः कुशली सर्वानेवायुक्तकविनियूक्तकेंद्राङ्गिकमहत्तरचाटभटध्रुवाधिकरणिकदा ण्डपौषिकशौल्किकावलोक्कि २१ प्रतिसारकचोर धेरणिकदशापराधिकराजस्थानियकुमारामात्यादीन्यन्यांश्च यथा सम्बध्यमानका समाज्ञापयत्यस्तु वै २२ संविदितं यथा मया मातापित्रो" पुण्याप्ययनायात्मनश्चैहिकामुष्मिकयथाभिलषित___ फलावाप्तये आनर्तपुरवास्तव्यकौश्र । २३ वससगोत्राय अथर्वणसबैचारिणे ब्राह्मणरुद्रघोषपुत्ररुद्रगोपाय अम्बरेणुस्थली प्रापीय इषिकानकग्रामः सोद्र१ वांये। सव्य २ भने ३ पाया रश्मिसंहतिः ४ वाया स्मृतिप्रणीत ५ हृदय ६ वाय। रूप ७ वांया बुद्धि ८ वाय। स्मर ९ वाया तृण १० पाय। फल ११ बया विद्वत्सुहत्प्रणयि १२ वांया पादचारीव १३ पाया भुवन १४ पाया गुहसेन १५ पायो सुत १६ वांये। सन्तान १७ पाया विसृत १८ पांये संपत् १९वाय। रूप २० पांया सरसमाभिगामिकर्गुणैः २१ पाया सुष्टाना २२ वांया धर्म २३ वायो कारिणामुपप्लवानां २४ वाया दर्शयिता २५ पाय लक्ष्मी २६ वाया श्रीः २७ पाय माहेश्वरः २८ वांये। सामन्त २९ पाये। विनियुक्तक ३० बाया पाशिक ३१ वांये चौरोद्धरणिक ३२. वांया राजस्थानीय ३३ पाया दीनन्यांव ३४ पायो मानकान् ३५ वांया वः ३६ पायो मातापित्रोः ३७ वायो पुण्याच्यायनाय ३८ वाया ब्रह्मचारिणे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy