SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं बीजुं १ प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवन मण्डलाभोग २ प्रमोदः परमोपासकः महाराजश्रीगुहसेन कुशलीसर्वानेवायुक्तकविनियुक्तक ... ... महत्तर ॥ चाट३ भटध्रुवाधिकरणिकदाण्डपाशिकचोरोद्धरणिकानुत्पन्नादानसमुदग्राहकशौल्किकरा जस्थानीयकुमारानमात्यादिकान्यांश्च यथा • ४ संवध्यमानकान्समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायना र्थमात्मनश्चैहिकामुष्मिकयथाभि५. लषितफलावाप्तये वटस्थलीकापायीयबहुमुलाग्रामे कुटुंबिश्यामणेरगोपकरेण्डवक दासकास्त्रायस्सोद्रङ्ग सोपरि६ करास्सभुतवाप्रत्या यः सर्वधान्यहिरण्यादेया सोत्पद्यमानविष्टिकः राजस्थानीय शूराय प्रसादीकृत७ भटार्कविहारप्रत्यासन्नमिम्मापादकारिताभ्यन्तरिकाविहारे नानादिगभ्यागताष्टाद शनिकायाभ्यन्तरार्यभिक्षुसङ्घाय८ ग्रासाच्छादनशयनासनग्लानभैषज्यादिक्रियोत्सर्पर्णाथमाचन्द्राार्णवसरित्क्षिति स्थितिसमकालीनंभूमिच्छिद्रन्यायेन प्रति९ पादितं यतोस्य न कैश्चित्परिपन्थना कार्यागामिभद्रनृपतिभिश्चास्मृवंशजैरनित्या न्यैश्वर्याण्यस्थिरंमानुष्यं सामान्यं च । १० भुमिदायफलमवमच्छद्भिरयमस्मद्दायोनुमन्तव्यः परिपालयितव्यश्च यश्चैनमाच्छि न्यादाच्छिद्यमानवानुमोदेत स पञ्चभि११ महापातकैरसोपपातकैस्संयुक्तस्सयादपि च । बहुभिर्वसुधा भुक्ता राजभिस्स गरादिभिः यस्ययस्य यदा १२ भूमिः तस्यतस्य तदा फलम् ॥ यानीह दारिश्वभयान्नरेन्द्रर्द्धनानिधर्मायतनीकृतानी निर्माल्यवान्त१३ प्रतिमानि तानि को नाम साधु: पुनराददीत ॥ लक्ष्मीनिकेतं यदपाश्रयेण प्राप्तोसि ... ... ... १४ ... ... पक्षन्येव च पुण्यान्यभिबाद्धा यथा न कर्शनीयो ह्युपकारिपक्ष इति १५ स्वमुखाज्ञा ॥ लिखितं सन्धिविग्रहाधिकरणाधिकृतस्कन्दमटेनेति सं आश्वयुजबदि २५.२ महत्तर २२५ . ५. ५ वटस्थ संशयवाणुछे. .पाया करस्स देयः पं. ७ भट्टार्क संशय વાળું છે. પં. ૧૪ છેલ્લા પાંચ શબ્દો સિવાય બધું અસ્પષ્ટ અને શંકાસ્પદ છે. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy