SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ૨૫૦ ] મહામાત્ય વસ્તુપાળનું સાહિત્યમંડળ [ વિભાગ ૩ दुःखविशेषस्य वा ? नाद्यस्तस्य भोगावस्थायां संभवेन त्रैकाल्यासस्वासिद्धेस्त्रैकालिकामावस्यैवात्यन्ताभावत्वात् , न द्वितीयस्तस्य संसारावस्थायामपि संभवात, किञ्चिद्धि तद्दःखमस्ति यत्संसारिणापि नानुभूयते; नापि समूलं दुःखनिवृत्तिरात्यन्तिकत्वं; सा कि विद्यमानयोर्दुःखतन्मूलयोरविद्यमानयोर्वा ? नाद्यो विद्यमानयोः कतिचित्कालपरिपाकवशादवश्यभाविनिवृत्तित्वेन तन्निवृत्त्यर्थ ज्ञानाभ्यासादिप्रयासवैयर्थ्य; नापरोऽविद्यमानस्येश्वरेणापि निवर्त्तयितुमशक्यत्वात् , नापि दुःखप्रागभावासहवत्तित्वं, प्रागभावाभावे सति दुःखस्वीकारप्रसङ्गात् ; सहवर्तित्वाभावस्याभावचतुष्टयत्वेन विकल्प्यमानस्य पूर्वदोषप्रसङ्गात् । उच्यते-दुःखप्रध्वंसरूपाया दुःखनिवृत्तेरागामिदुःखमात्रात्यंताभावसहकृतत्वमात्यन्तिकत्वमिति ।१७ ર૯૪. બૌદ્ધ દર્શનના મતને પૂર્વપક્ષ તરીકે લઈને “ન્યાયકન્ડલી'એ લંબાણપૂર્વક એનું ખંડન કર્યું છે. આથી “ન્યાયકન્ડલી” ઉપર ટીકા કે ટિપ્પણ લખનારને, નરચન્દ્રસૂરિને છે તેમ, બૌદ્ધદર્શનનું પૂરું જ્ઞાન હોવું જોઈએ. મધ્યકાલીન ગુજરાતમાં વિદ્યાર્થીઓને શીખવાતા મુખ્ય વિષયમાં બૌદ્ધ તર્કશાસ્ત્ર પણ હતું (પેરા ૩૭), એ ધ્યાનમાં રાખીએ ત્યારે આ હકીકત વિશેષ સૂચક બને છે. ટિપ્પણમાંનાં કેટલાંક નમૂનારૂપ ઉદાહરણો બૌદ્ધ દર્શનમાં નરચન્દ્રસૂરિની નિપુણતા બતાવવાને પૂરતાં થઈ પડશે (१) अथ माध्यमिकमाशङ्कते-सवासनेति (न्या४, पृ. 3),१८ (२) यथाऽप्रतीयमानेऽपि......(न्या पृ. ७५) 3५२ नस्यन्द्र समेछे-बौद्धोत्तरमाशंक्य यथाऽप्रतीयमानेऽपीति-अत्र चाक्षणिकस्य व्यावृत्तिविषयस्याप्रतीतौ कथं सत्त्वव्यावृत्तिप्रतीतिरिति शंकायां व्यावृत्तिविषयाप्रत्यक्षत्वेऽपि व्यावृत्तिदृश्यते ।१४ (3) अपि भोः सर्वमिति (न्या, पृ. १२२) । ग्रन्थकारो हि प्रथमं वैभाषिकमतं ततः सौत्रान्तिकमतं योगाचारेण दूषयित्वा ततः स्वयं योगाचारमपि निराकरिष्यमाणः प्रथमं बाह्यार्थप्रत्यक्षतावादिनं वैभाषिकं निराकरिष्यन् योगाचारमुत्थापयति-अपि भोः सर्वमिति ।२० १७. से , पत्र 3 १८. से , पत्र २ १८. से 01, पत्र ३१ २०. से , पत्र ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005263
Book TitleMahamatya Vastupalnu Sahitya Mandal tatha Sanskrit Sahityama teno Falo
Original Sutra AuthorN/A
AuthorBhogilal J Sandesara
PublisherGujarat Vidyasabha
Publication Year1957
Total Pages328
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy