SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ( १९७) __ भावार्थः-प्रजापति-ब्रह्मा तेणे प्रथम सोमराजाने उत्पन्न. करीने पछी त्रण वेदोने उत्पन्न कर्या. ते त्रणे वेदोने सोमराजाए पोताना हाथमां लेई लीधा. ८ पुनः शतपथकां० ११ । अ० ५ ब्रा० ३ का १।२ । ३ मां. प्रजापतिर्दै इदमग्र आसीत् । एक एव । सोऽकामयत । सांप्रजायेयेति। सोऽश्राम्यत् । स तपोऽतप्यत । तस्माच्छ्रान्तात्तेपानात् त्रयो लोका अमृज्यन्त । पृथिव्यंतरिक्षंद्यौः ॥ १॥ स इमां स्त्रील्लोकानऽभितताप । तेभ्यस्तेभ्यस्त्रीणि ज्योति५. ष्य जायताऽग्निर्योयं पवते सूर्यः ॥ २ ॥ तेभ्यस्तेभ्यस्त्रयो वेदा अजायन्ताऽने ऋग्वेदो वायोयजुर्वेदः सूर्यात् सामवेदः ॥ ३॥ ___ भावार्थ-प्रथम निश्चयथी एक प्रजापति ज हतो. ते प्रजापतिने इछा थई के हुं अनेकरूपवालो थई जाउं. पछी तेणे शांतपणाथी तप करवा मांड्यो. तपना प्रभावथी त्रण लोकनी रचना करी-१ पृथ्वीलोक. २ आकाशलोक. अने ३ स्वर्गलोक, पछी ते प्रजापतिए आ त्रणे लोकनी पासे तप कराव्यो तेमना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005250
Book TitleJainetar Drushtie Jain
Original Sutra AuthorN/A
AuthorAmarvijay
PublisherDahyabhai Dalpatbhai
Publication Year1923
Total Pages408
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy