SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ (१५८) तपना प्रभावथी त्रण ज्योतिः एटले प्रकाशस्वरूपवाला त्रण देवता उत्पन्न थया. १ अग्नि. २ सर्वजगत्ने पवित्र करवावालो वायु. अने ३ सूर्य. पछी ए त्रणेना तपथी त्रण वेद उत्पन्न थया. जेमके अग्निथी १ ऋग्वेद. २ वायुथी यजुर्वेद, अने ३ सूयथी सामवेद. ॥ ३ ॥ ९ पुनः-तैत्तिरीयसंहिता. कां० ७ प्र० १ अनु० ५ मां आपो वा इदमग्रे सलिलम् आसीत् तस्मिन् प्रजापतिर्वायुर्भूत्वाऽचरत् । स इमामपश्यत् तां बराहो भूत्वाऽऽहरत् । इति ॥ भावार्थः-अग्रे अर्थात् सृष्टिनी उत्पत्तिना पेहलां जल ने जल हतुं. ते जलमां प्रजापति वायुनुं स्वरूप धारण करीने फरवा लाग्यो. तेमां फरतां फरतां आ पृथ्वीने देखी. 'पछी तेणे वराहतूं (शूकरनुं ) रूप धारण करीने जलना उपर खेंची लाव्या. १० पुनः-गोपथ० पू० प्र० १ ब्रा० ६ मां यथा--- स भूयोऽश्राम्यद् भूयोऽतप्यत । भूय आत्मानं समत. पत् । स आत्मत एवं त्रील्लोकान्निरमियत । पृथिवीमंतरिक्ष बदिवमिति । स खलु पादाभ्यामेव पृथिवीं निरमिमतोदरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005250
Book TitleJainetar Drushtie Jain
Original Sutra AuthorN/A
AuthorAmarvijay
PublisherDahyabhai Dalpatbhai
Publication Year1923
Total Pages408
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy