SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ( १५६ ) तस्मा॑द्यज्ञात् सर्वेऽहुत ऋचः सामानि जज्ञिरे । छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत || ९ || भावार्थ :-- सर्वहुतः - पूर्वोक्तयज्ञथी ऋचः सामानि - सामवेद उत्पन्न थयो. ते यज्ञथी छन्दांसि - गायत्री आदि उत्पन्न थया. अने ते यज्ञथी यजुर्वेद पण उत्पन्न थयो. ॥ ९ ॥ आ अथर्ववेदनी अने ऋग्वेदनी ऋचामां केटलो फरक छे तेनो विचार वाचक वर्गे करी लेवो. ६ पुनः शतपय कां० १४ । अ । ब्रा० ४ के १० मां--- एवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतत् । वेद यजुर्वेदः सामवेदोऽथर्वाङ्गिरस || इत्यादि ॥ भावार्थ:--- आ जे परमात्मा छे. तेमनो निःश्वास छे ते ज ऋग्वेद, यजुर्वेद सामवेद अने अथर्ववेद छे || ७ पुनः - तैत्तिरीय ब्राह्मणे. अष्टक २ अनु० १० मां प्र॒जाप॑तिः सोमं राजांनमसृजत । तं त्रयो वेदा अन्वं सृज्यन्त । तान् हस्तेऽकुरुत । Jain Education International अध्या० ३ For Private & Personal Use Only www.jainelibrary.org
SR No.005250
Book TitleJainetar Drushtie Jain
Original Sutra AuthorN/A
AuthorAmarvijay
PublisherDahyabhai Dalpatbhai
Publication Year1923
Total Pages408
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy