SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ શાસનદેવી શ્રી પદ્માવતી માતા ]. [3८१ मुनियुग विषनाशं चाष्टमोद्वेगहन्यात मनवचवपुगुह्याभावयुक्तेन नित्यम् । स्मरति नमति पादं यो विदध्यात्रिकालं, स भवति पूर्णो पापप?निर्मुक्तः ॥३२।। "सुख-धन-यश: लाभो पुत्रकामाप्तितुष्टो मनसिज-वरकामाद्देवि(वी) ध्यानाद् भवन्ति ।।३३।। स ध्यानाद्देवि जातात्सुरनरभुजगैश्वर्यमारोग्ययुक्तं नागेन्द्रं तुगदेहं मदगलितजलभवि खाखे)चरं वायवेगं मनोज्ञं । तारुण्यं दिव्यरूपं सुरयुवतिनिभं भर्तु चेतोनुगम्यं ।।३४।। त्वन्नामस्मरणाद् भवन्ति भुवने वागीश्वराणामिवालक्ष्मी निमिय (?) प्राप्नुवन्ति दा?) यशो हंसोज्जल निर्मलम् । त्वत्पाहा(दा)र्चनया नमन्ति च स्वयं भूमीश्वराणां शिरः पुत्राप्तिर्वरबन्धुगोत्रविमलवस्त्रं च नानाविधम् ।।३५।। त्वन्नामस्मरणाद् व्रजन्ति नितरां होरा ततो पुर्जना, भूतः प्रेतपिशाचराक्षससुरा दुष्टा ग्रहा व्यन्तराः । डाकिन्योऽ(अ)सुरदुष्ट शाकिनिगणा(:) सिहादयचोरगाः, दन्ती वृश्चिक दुष्टकीटक रूजो दुर्भिक्षदावानला: ॥३६।। इति श्री पद्मावतीजी स्तोत्रमन्त्रगर्भितसंपर्णमस्तः(स्ति) ।। लि. पं. वल्लभविजयगणीना ॥ सं. १८८० जेष्ठ वदि १ ति । -१६२. - D. संज्ञक पुस्तके श्लोककमाङ्क ३५ तः ३६. श्लोका न सन्ति, तेषां स्थाने निम्नोक्ताश्चत्वारः श्लोकाः सन्ति । आद्यं चोपद्रवं हन्ति, द्वितीयं भूतनाशनम् । तृतीये चामरी हन्ति, चतुर्थे रिपुनाशनम् ॥३४॥ पञ्च पञ्चजनानां च, वशीकारं भवेद्धवम् । षष्ठे चोच्चाटन हन्ति, सप्तमे रिपुनाशनम् ।।३५।। अत्युद्वेगांथाष्टमे च, नवमे सर्वकार्यकृत् । इष्टा भवन्ति तेषां च, त्रिकाल-पठनार्थिनाम् ।।३६।। आह्वानं नैव जानामि न जानामि विसर्जनम् । पूजां चाहं न जानामि, त्वं गतिः परमेश्वरि ! ॥३७।। १६३. श्लोकक्रमाक ३३ अपूर्णोऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy