SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ उ८०] [ श्री पाश्वनाथोval-elen या देवी त्रिपुरा पुरत्रयगता शीघ्रां च शीघ्रप्रदा, या देवी समया समस्तभुवने सङ्गीयते कामदा । तारापरमानविमर्दिनी भगवती देवी च पद्यावती. ५सास्तात् ५ सर्वगता त्वमेव नियता मायेति तुभ्यं नमः ॥२७॥ पद्मासना पद्मदलायताक्षी पद्यानना १५"पद्मकरांघ्रि पद्या । पद्मप्रभा पाव"जिनेन्द्रयक्षा पद्यावती पातु फणीन्द्रपत्नी ॥२८॥ ५ आनन्दानन्दिनीरूपी सदा वन्दे पद्यद्वयम् । उल्हासकदलीस्कन्दे स्वच्छन्दे बोधरूपिणी ॥२९।। पठितं गुणितं भणितं जय-विजय-रमा-निबन्धनं परमं । सर्व... व्याधिहरं १६९विजयति श्रीपद्यावती-स्तोत्रम् ।।३०।। १६२प्रथमं हरति घोरो-पद्रवं दुर्निवारं, द्वितीयमपि च हत्याद्याति...तं.... (?) तृतीय हरति मारी तुर्य्यकं शत्रुशोक, सुरजनवशकारी षष्ठमुच्चाटननम् ।।३१।। १५०. त्रिपुरापरा परगता सिद्धाश्च सिद्धिप्रदा - M. १५१. शीघ्राऽसि - D. १५२. मा नविमर्दिनी - M. १५३. तास्ताः - D. ता सा -M. १५४. सर्वगतास्त्वमेव - D. १५५ नियतं - S. १५६. पबदलायलक्ष्मी - M. १५७. पाकराहि - S १५८. जिनेन्द्रसक्ता - D. १५९. अयं श्लोको योरपि पुस्तकयो स्ति । १६०. सर्वाधिव्याधिहरं जपतां पद्मवतीस्तोत्रम् - D. १६१. त्रिजगति - M. १६२. - M. संज्ञक पुस्तके श्लोकक्रमाक ३१ तः ३६ श्लोका न सन्ति, तेषां स्थाने निम्मोक्तास्त्रयः श्लोकाः सन्ति । आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाऽऽचा नैव जानामि, त्वं गती(तिः) परमेश्वरी(रि!) ॥३०।। अपराधसहयाणि, क्रियते नित्यहो मया । तत्सर्व क्षमतां देवि ! प्रसीद परमेश्वरी(रि!) ॥३१।। इदं पद्यावतीस्तोत्रं, प्रात: पठति यः पुमान् । स्मृत्वा सांनिध्यमायाति, तस्य पद्यावती स्वयम् ॥३२।। → Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy