SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ શાસનદેવી શ્રી પદ્માવતી માતા ] [ 3७८ भक्तानां देहि सिद्धिं मम सकलमलं देवि ! दुरीकुरु त्वं, सर्वेषां धार्मिकाणां सतत नियतिकृद् वाञ्छितं "पूरय त्वम् । संसाराब्धी निमग्नं प्रगुण"गुणयुतं जीवराशिं च पाहि. श्रीमज्जैनेन्द्रधर्म प्रकटय विमलं देवि ! पद्मावति ! त्वम् । ।।२२।। पाताले २६वसता विषं १२५विषधरा “घूर्णन्ति ब्रह्माण्डजाः, स्वर्भूमिपतिदेवदावनगणा: सूर्यादयो यद्गुणाः । कल्पेन्द्रा स्तुतपादपकजनता मुक्ता"मणिधुम्बिता, सा त्रैलोक्यनताननस्त्रिभुवनस्तुत्याभुता सर्वदा ।।२३।। क्षुद्रोपद्रवरोगशोकहरिणी दारिद्रय निर्नाशिनी, व्यालव्याघ्रहरा फणत्रयधरा देहप्रभाभासुरा । पातालाधिपतिप्रिया प्रणयिनी चिन्तामणिः प्राणिनां, श्रीमत्पार्श्वजिनेन्द्र शासनसुरी पद्यावती भारती ।।२४।। मातः १२६पधिनि पद्यरागरुचिरे १३"पद्मप्रसूनानने, पद्ये ! पावनस्थिते ! १९परिवसत् पद्याक्षि ! पद्मासने । पद्यामोदिनि पद्यसद्यवरदे पद्यालये चर्चिते ! पद्योल्लासिनि पद्यनाभिनिलये "पद्यावती पातु माम् ।।२५।। दिव्यं स्तोत्रं पवित्रं पटुतर"पठतां भक्तिपूर्व त्रिसन्म्यं लक्ष्मीसौभाग्यरूपं दलितकलिमलं मङ्गलं मङ्गलानाम् । पूज्यं "कल्याणमान्यं जनयति सततं पार्श्वनाथप्रसादात देवी पद्यावती Mसा प्रहसितवदना या स्तुता दानवेन्द्रैः ।।२६।। १२१. सकलमघं - D. १२२. नियमितं • D. नियतिके - M. १२३. पूरयित्वा - S. पूरयस्व - D. १२४, -गणयुतं - D. -गुणयुतां - M. १२५. पुनीहि - M. १२६. कृश (शिता) - D. १२७. विषहरा - M. विषघटा - S. १२८. धूमन्ति - M. १२९ सूर्येन्दवो - D. १३०. कल्पेन्द्रास्तव - S. १३९. -मणिथुम्बिता - M. -मणीधुम्बिता • S. १३२. -सुपूजितास्मि भुवने स्तुत्या स्तुता - M. -नता मता त्रिभुवने स्तुत्या स्तुता - D. १३३. -विद्रावणी - M. D. १३४. -शासने सुरी • S. १३५. देवता - D. १३६ पानि - D. १३७. पो! प्रसुप्तानने - M. पयप्रसुतानने - S. १३८. पद्मजयस्थिते - M. १३९. परिलसत् - S. १४०. पद्यालये - M. पद्यानने - D. १४१. पद्मपन - M. पद्मकान्ति - D. १४२. पद्मप्रसूतार्थिने - M. पद्यप्रसूनार्चिते - D. १३. पद्योल्लासित - M. १४. पद्यावती पाहि - M. पद्मावति ! त्राहि - D. १४५. -पठितं - S. १४६. सौभाग्यमायुर्दलित - S. १४७. राज्यं . M. १४८. कल्याणमालां - s. कल्याणमाद्यं - D. १४९. पद्मावतीतः - K. पद्मावती नः .S. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005139
Book TitleParshwanathopasargaharini Shasandevi Shree Padmavatimata
Original Sutra AuthorN/A
AuthorNandlal B Devluk
PublisherArihant Prakashan
Publication Year1995
Total Pages688
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy