SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ६. व्रतोद्यतानां स्वपुत्र्यादीनां प्रत्यर्पणं च ७. विस्मृतकरणीयानां तत्स्मारणम् ८. अन्यायप्रवृत्तिसम्भवे तन्निवारणम् ९. सकृदन्यायप्रवृत्तौ शिक्षणम् १०. पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनम् ११. उचितेन वस्तुनोपचरणम् (उपचारणम्-उपकरणम्) । श्रावकेषु स्वधनवपनम् - साधर्मिकाः खलु श्रावकस्य श्रावकाः । - समानधार्मिकाणां च संगमोऽपि महते पुण्याय । किं पुनः तदनुरूपा प्रतिपत्तिः ? १. स्वपुत्रादिजन्मोत्सवे विवाहे ऽन्यस्मिन्नपि तथाविधे प्रकरणे साधर्मिकाणां निमंत्रणम् २.विशिष्ट-भोजन-ताम्बुल-वस्त्रा-भरणादिदानम् ३.आपद्-निमग्नानां च स्वधनव्ययेनाप्युद्धरणम् ४. अन्तरायदोषाच विभवक्षये पुनः पूर्वभूमिकाप्रापणम् ५. धर्मे च विषीदतां तेन तेन प्रकारेण धर्मे स्थैर्यारोपणम् ६.प्रमाद्यतां च स्मारण-वारण-चोदन-प्रतिचोदनादि-करणम् ७. वाचना-पृच्छना-परिवर्तना-अनुप्रेक्षा-धर्मकथादिषु यथायोग्यं विनियोजनम् ८. विशिष्टधर्मानुष्ठानकरणार्थं च साधारणपोषधशालादेः करणम् । ૧૯૮ જૈનસંઘના મોભીઓને માર્ગદર્શન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004832
Book TitleJain Sanghna Mobhione Margdarshan
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2005
Total Pages260
LanguageGujarati
ClassificationBook_Gujarati, Society, & Devdravya
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy