SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ४. लिखितानां च पुस्तकानां संविग्न-गीतार्थेभ्यो बहुमानपूर्वकं दानम् ५. व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणम् । साधुक्षेत्रे धनवपनम् १. उपकारिणां प्रासुकेषणीयानां कल्पनीयानां चाशनादीनां दानम् २. रोगापहारिणां च भेषजादीनां दानम् ३. शीतादिवारणार्थानां च वखादीनां दानम् ४. प्रतिलेखनाहेतो रजोहरणादीनां दानम् ५. भोजनाद्यर्थं पात्राणां दानम् ६. औपग्राहिकाणां च दण्डकादीनां दानम् ७. निवासार्थमाश्रयाणां दानम् ८. सर्वस्वस्यापि दानम् ९. साधुधर्मोद्यतस्य स्वपुत्र-पुत्र्यादेरपि समर्पणम् १०.यथा यथा मुनयो निराबाधवृत्त्या स्वमनुष्ठानमनुतिष्ठन्ति तथा तथा महता प्रयत्नेन सम्पादनम् ११. जिन-प्रवचन-प्रत्यनीकानांचसाधुधर्मनिन्दापराणां यथाशक्ति निवारणम् । साध्वीक्षेत्रे धनवपनम् १. साध्वीषु साधुष्विव यथोचिताहारादिदानम् २. दुःशीलेभ्यो नास्तिकेभ्यो गोपनम् ३. स्वगृहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानम् ४. स्वस्त्रीभिश्च तासां परिच-विधा-(प)नम् ५. स्वपुत्रिकाणां च तत्सनिधौ धारणम् ૧૯૬ જૈનસંઘના મોભીઓને માર્ગદર્શન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004832
Book TitleJain Sanghna Mobhione Margdarshan
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2005
Total Pages260
LanguageGujarati
ClassificationBook_Gujarati, Society, & Devdravya
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy