SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४ : पुष्फवग्गो को इमं पठविं विचेस्सति यमलोकं च इमं सदेवकं । को धम्मपदं सुदेसितं कुसलो पुप्फमिव पचेस्सति ॥१॥ सेखो पठविं विचेस्सति यमलोकं च इमं सदेवकं । सेखो धम्मपदं सुदेसितं कुसलो पुप्फमिव पचेस्सति ॥२॥ फेणूपमं कायमिमं विदित्वा मरीचिधम्म अभिसम्बुधानो। छेत्वान मारस्स पपुप्फकानि अदस्सनं मच्चुराजस्स गच्छे ॥३॥ पुप्फानि हेव पचिनन्तं ब्यासत्तमनसं नरं । सुत्तं गामं महोघो व मच्चु आदाय गच्छति ॥ ४ ॥ पुप्फानि हेव पचिनन्तं ब्यासत्तमनसं नरं । अतितं येव कामेसु अन्तको कुरुते वसं ॥५॥ ४ : पुष्पवर्ग આ પૃથ્વીને અને દેવક સહિત એવા આ યમલોકને કોણ જાણશે ? * અથવા આ પૃથ્વી ઉપર અને દેવલોક સહિત એવા યમલોક ઉપર કેણુ વિજય મેળવશે ? કો કુશલ પુરુષ સારી રીતે ઉપદેશેલા ધર્મપદનો-ધર્મવચનનો ફૂલની પેઠે સંચય કરશે ? ૧ ' અહંત-સ્થિતિને મેળવવા પ્રયત્ન કરતે આર્ય સાધક, * भूमा । गायाना get । मे पार भणे छे:-(१) विचेस्सति भेटले नशे'; मने (२) विजेस्सति मेटये विय મેળવશે'; અહીં બને પાઠને સ્વીકારીને અર્થ કરેલો છે. - x महत-स्थितिन भेगा प्रयत्न ते!'-मारे भूमा ४ म० को मां । ५ सी. विजेस्सति । ६ म० सपुप्फकानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004695
Book TitleDharmna Pado Dhammapada
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherSastu Sahityavardhak Karyalay Mumbai
Publication Year1946
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy