SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ 11 122 310 217 221 577 219 543 458 24 .. 356 503 524 370 106 109 575 442 1. अभिधर्मदीपकारिकाणामकारादिक्रमेण सूची। दुःखहेतुधियोढे द्वे, 484 द्वाविंशतिप्रकारस्य, दुःखहेत्ववलम्बिन्या, 472 द्वाविंशत्या सहावश्यम्, दुःखात्समुदयाच्चैव, 277 द्वितीयं जन्म जातस्य, दु खाभिसमये तच्च, 272 द्वितीया तत्फलस्थस्य, दुःखेन्द्रिये तु कामाप्तः, 347 द्वितीया तु विहीणे (ने)न, दुःखोपसंहृतेर्दुःखम्, 205 द्वितीयादिष्वनेनैव, दृक्छ्रोत्रकायविज्ञानम्, 550 द्वितीया ध्रुवपाकस्य, दुङमार्गे प्रथमे ज्ञाने, 486 द्वितीयेऽङ्गानि चत्वारि, दृङ्मोहमात्रयुक्तं यत्, 123 द्वितीयेऽप्यपसंकल्पाद्, दृश्यते न तु सर्वस्मिन्, 562 द्विधाप्यकुशलं नास्ति, दृष्टं द्वित्रिचतुः पञ्च, 29 द्विधा वा क्लिष्टमक्लिष्टम, दृष्टं श्रुतं मतं ज्ञातम्, 197 द्विधा [हेतुभवालम्बम्], दृष्टिशीलवतामझे, 264 द्विधैतद्गतिनिर्माणे, दृष्टिहेयावलम्बित्वात्, 266 द्विपक्षग्रन्थनाद् ग्रन्थाः, दृष्टया श्रुत्यादिभिश्चाक्षः, 197 [द्विान]जास्तु सर्वाल्पः, दृष्ट्वा सर्वेष्वनात्मेति, 388 द्विलिङ्गा पश्चिमैः, दोषहाणमनुत्पादम्, 445 द्विविधार्हत्वसंप्राप्ती, . दौर्मण(न)स्यं द्विहातव्यम्, 89 द्विविज्ञयाः गुणाः पञ्च, दौःशील्याशुभमूलाद्यैः, 255 द्विषतामपि यं दृष्ट्वा , द्रष्टव्यान्यतरा ताभ्यः, 398 द्वे त्रीणि त्रीणि च द्वे च, द्रष्टव्या वृत्तिरेतेषाम्, 591 द्वे द्वे पञ्च यथासंख्यम्, द्रव्यतो दश चैकश्च, 279 द्वेषस्य दौर्मण(न)स्येन, द्रव्यतो द्वयमेवैतत्, 466 द्वेषेण वधपारुष्य, द्रव्यात्मना दशैकं च, 546 द्वे संवृत्यन्यचित्ताभ्याम्, द्रव्यामर्षणसामान्याद्, 364 द्वौ रूपारूपजी रागी, द्वयं दृष्टिपरामर्शादेकः, 273 द्वयपेक्षो बलशब्दोयम्, द्वयं मोलमदः कर्म, 189 द्वयव्याकृतानुभूतं यत्, द्वयमालम्बतेऽशक्ष, 585 दयेकदृग्धेयकार्योक्तः, द्वयमेवात्र निष्पन्नम्, 298 धर्मज्ञानरुचिर्दुःखे, द्वयोः प्रत्येकबुद्धानाम्, 237 धर्मदानस्वभावो वाक्, द्वात्रिंशल्लक्षणोपेतम्, 227 धर्मदात्रेऽपि बालाय, द्वादशाध्यात्मिका ज्ञेयाः, 39 धर्मधातोविचित्रत्वात्, द्वाभ्यां कामानतिक्रान्तिः, 366 धर्मभूम्युत्क्रमेणाष्टो, द्वाभ्यां तदुपरिव्यग्रम्, 22 धर्मव्यापारतो लोके, द्वाभ्यां माया तथा शाठयम्, 381 धर्मसंग्रहविज्ञान, द्वान्यामव्यग्रमेकेन, 22 धर्मसज्ञं त्रयस्कन्धाः, 71 227 565 211 377 192 478 369 504 cd. 31 367 423 253 249 60 567 469 . 327 .. 4
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy