SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ 1. अभिधर्मदीपकारिकाणामकारादिक्रमेण सूची / 50 40 584 349 165 474 101 275 351 539 26 487 232 369 462 212 290 102 तद्विपक्षशमाङ्गं च, तद्विशेषः पुनर्जेयः, तद्व्यवस्था निबोद्धव्या, तर्काभिमानिनस्त्वन्ये. तल्लाभो ध्यानवत् ज्ञेयः, तस्मादनुशयान्धातोः, तस्मादन्यत् त्रिभिः तस्मान्न बोधिमार्गोऽन्यः, तस्यास्तु संमुखीभावः, तस्यैवं पश्यतः साक्षात्, तादात्म्यं प्रतिघातत्वात्, तानि ज्ञानानि वक्ष्यामि, तावाद्यध्यानयोरन्त्ये, तास्वेकस्याध्वसु ज्ञेयो, तिस्रः खल्वसमुत्पन्नाः, तिम्रो मार्गविधिर्मार्गः, तिस्रो विद्या मतास्त्र्यध्व, तिस्रस्तु नवमे विद्याते, : तीक्ष्णेन्द्रियस्य मौलेषु, तुरीया तु प्रबन्धोक्तिः, तुल्येऽपि साधनोपाये, तृतीयवत्परावृत्ते, तृतीया द्वयमुक्तस्य, 'तृतीया द्वयसद्भावा, तृतीया शब्दसंस्कारा, तृतीये खल्वपि स्वे च, तृतीये पञ्चमे प्रज्ञा, तृतीयोभययुक्तस्य, तेजसा सप्तकान्त्यैका, तेजोनाशात्कृशौजस्त्वम्, ते त्वभ्यासाहेयस्य, तेनाद्भुतक्षणेनैते, तेषां सहभुवो धर्मा ते हेमरूप्यताम्रायश्चक्राः, तैस्तैविशेष्यते शब्दैः त्रयानां(णां) वर्गवृत्तित्वे, 255 त्रयाना(णां) त्रीण्यपि, 427 त्रयोऽन्त्यास्त्रिविधाः, 479 त्रयोऽपरसमाध्याख्याः, 300 त्रयो रूपभवादन्त्याद्, 528 त्रिकालेभ्यस्तु मौलेभ्यः, 62 त्रितय्यशुभसंज्ञाद्याः, 21 विद्वीपनरकोत्पन्नाः, 235 त्रिधाऽत्युन्नमनादिभ्यः, 595 त्रिधातुसंगृहीतास्तु, 385 त्रिधा ध्यानानि मौलानि, 145 विधेह द्वयमार्यस्य 476 त्रिध्यानकामवैराग्ये, 593 त्रिपुण्यकृतिवस्त्वाद्याः, 461 त्रिवेदनानुशायित्वात्, 415 त्रिसत्याधिगमे लाभः, 473 त्रीणि चत्वारि चैकं च, 522 त्रीण्येवाशुभमूलानि, 411 व्यधिकैर्दशभिर्युक्ता, 440 त्वक्स्त्रीत्वव्यञ्जनः कामे, 514 दश चैकश्च उत्पक्ष्याः, 239 दशधर्मा महाभीमाः, 340 दशभिः सचतुष्कैस्तु, 221 दश सावयवा मूर्ता, 219 दशाप्रनि(णि)हिताकाराः, 514 दशाष्टो नव चत्वारि, 342 दशेह दुःखदृग्धेयाः, 544 दर्शणा(ना)ख्यतु विज्ञेयः, .. 217 दर्शनायाक्ष्यभिज्ञोक्ता, 151 दानं हि दीयते येन, 205 दातृवस्त्वादिवैशिष्ट्यात्, 212 दाहकास्तोलकाश्चैते, 56 दिव्यमव्याकृतं श्रोत्रम्, 281 दिव्याक्षिश्रुत्यभिज्ञायाम्, 238 दुःखं दर्शनहेयादेः, 116 दुःखभ्रान्त्यपथादानात्, 74 दुःखहेतुइगम्यास, 96 441 112 106 36 582 91 265 435 586 243 246 37 521 412 353 271 345
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy