SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ . .. 1. अभिधर्मदीपकारिकाणामकारादिक्रमेण सूची। 443 187 364 322 89 315 281 26 147 25 456 453 238 __10 495 156 454 . 84 धर्मस्कन्धप्रमाणम् धर्मस्कन्धसहस्राणाम् धर्माः षोडष (श) विज्ञेयाः, धर्माख्याः संमुखीभूताः, धर्माणां सति सामप्रये, धर्मान्वयविशेष्ये द्वे, धर्मावत्यप्रसादोसो, धातुद्वये तु सर्वेऽपि, धातुसत्यार्थचित्तेषु, धात्वन्त रावलम्बित्वात्, धात्वायतनसत्येषु, धात्रीवस्त्रमलन्यायः, घीनामगोचरत्वाच्च, घोराकारः सदाकार्यम्, ध्याता प्रोक्तस्तथा ध्येयं, ध्यानसामन्तकारूप्ये, ध्यानादिज्ञानसंज्ञम्, ध्यानानि व्यवकीर्यातः ध्यानादीनां स्वभावादी, ध्यानान्तरं त्रिधा तद्वत्, ध्यानान्तरे स चारोधः, ध्यानान्तरे वितर्कश्च, ध्यानारूप्यः प्रहीयन्ते; ध्यानोक्तिराजसी तत्र, न कर्म स्वकतोत्सर्गात् न चित्तं राजकल्पत्वाद्, न जातु दृष्टपूर्वास्ताः; न तत्रेष्टफलाभावात्, न तु संयोजनं किञ्चित्, न प्रस्रब्धिविदोत्कटयात्, नभः खलु नभो धातोः, न मानोऽतिप्रशान्तत्वात, न रागः शक्त्यहेतुत्वात्, न रूपमस्ति दृग्धेयं, नवज्ञानमयं तद्वत् नवमं खलु रूपार्थम् 12 नवमे चेतना या सा, 11 नव संयोजनान्यस्मिन्, 326 न वर्तमानता रूपम्, 401 नवाभ्यासाहेयानि(णि), 317 न विद्यते स्वभावाद्यत्, 478 नवोर्ध्वधातुकास्तेषाम्. 463 न शुभं नापि च क्लिष्टं, 289 न श्रुत्या श्रयते शब्दः 480 न हयूवं चक्षुषः कायो, 20 नाक्लिष्टाव्याकृतं किञ्चित्, 327 नाद्वेषः शुभमूलेभ्यः, / 287 नाधिमोक्षः समारोपात, 305 नाघोऽशी तिसहस्रासौ(योः), 482cd नाध्वस्वपतनादिभ्यः 556 नानाधिमुक्तिधीसंज्ञे, 547(cd) नान्यापेक्षा तपोयोगो, ___493 ना(ना)प्रमाद: पराङ्गत्वात्, 426 नाप्रमादोऽप्यसौ वीर्यात्, नाप्राधान्यान्मनस्कारः, 540 नामसल्लक्षणाभावात्, 580 नामसल्लक्षणाभावाद्, 125 नाम्ना द्वाविंशतिस्तानि, 579 नार्यवंशयपत्राप्य, 534 नासंदालम्बना बुद्धिः, 3 निःक्लेशसंस्कृतापूर्वम्, 451 निःसतीच्छाप्रवृत्तित्वात्, 431 निकायाः कामरूपाप्ताः, 179 नितीरणसमारोप, 65 नित्यत्वात्कुशलत्वाच्च, 85 निष्क्लेशास्त्रिभवा, 15 नियतोद्भावनाद् बुद्धः, 285 निरोधधातुरन्यस्य, 284 निरोधमार्गदृग्धेयाः / 40 निरोधाख्यसमापत्तिः, 496 निरोधाख्या तु विज्ञेया, 504ab निर्मथ्नतः क्रमेणास्य, 493 452 74 310 78 .. - 454 306 . 131 135 345 274 55 330 148 471 282 594 136 393
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy