SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ उपासकदशासूत्र में 47 मिच्छत्तबलाभिभूए अट्ठ-विहकम्मतमपडलपडोच्छन्ने बहूहिं अटेहि य जाव वागरणेहि य चाउरन्ताओ संसारकन्ताराओ साहत्थिं नित्थारेइ। से तेणटेणं, देवाणुप्पिया, एवं वुच्चइ समणे भगवं महावीरे महाधम्मकही। आगए णं, देवाणुप्पिया, इहं महानिज्जामए"॥ “के णं, देवाणुप्पिया, महानिज्जामए?" * “समणे भगवं महावीरे महानिज्जामए" // “से केणद्वेण?" “एवं खलु, देवाणुप्पिया, समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे बुड्डमाणे निबुड्डमाणे उप्पियमाणे धम्ममईए नावाए निव्वाण- तीराभिमुहे साहत्थिं संपावेइ। से तेणद्वेणं, देवाणुप्पिया, एवं वुच्चइ समणे भगवं महावीरे महानिज्जामए" // 218 // ___ तण णं से सद्दालपुत्ते समणोवासए गोसालं मङ्गुलिपुत्तं एवं वयासी। "तुब्भे णं, देवाणुप्पिया, इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा इयविण्णाणपत्ता, पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं विवादं करेत्तए?" “नो इणढे समढे” “से केणटेणं, देवाणुप्पिया, एवं वुच्चइ नो खलु पभू तुब्भे मम धम्मायरियणं जाव महावीरेणं सद्धिं विवादं करेत्तए?"॥ __ "सद्दालपुत्ता, से जहानामए केइ पुरिसे तरुणे जुगवं जाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयरं वा कुक्कडं वा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसं वा सेणयं वा हत्थंसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिङ्गसि वा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ, तहिं तहिं निच्चलं निप्पंदं धरेइ। एवामेव समणे भगवं महावीरे मम बहूहिं अद्वेहि य हेऊहि य जाव वागरणेहि य जहिं जहिं गिण्हड, तहिं तहिं निप्पट्टपसिणवागरणं करेइ। से तेणटेणं, सद्दालपुत्ता, एवं वुच्चइ नो खलु पभू
SR No.004279
Book TitlePrakrit Path Chayanika Prarambhik Pathyakram
Original Sutra AuthorN/A
AuthorB L Institute of Indology
PublisherB L Institute of Indology
Publication Year2012
Total Pages350
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy