SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 46 में प्राकृत पाठ-चयनिका ___“एवं खलु, सद्दालपुत्ता, समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव महियपूइए जाव तच्चकम्मसंपयासंपउत्ते। से तेणद्वेणं, देवाणुप्पिया, एवं वुच्चइ समणे भगवं महावीरे महामाहणे। आगए णं, देवाणुप्पिया, इहं महागोवे" // “के णं, देवाणुप्पिया महागोवे?" "समणे भगवं महावीरे महागोवे" // “से केणद्वेणं, देवाणुप्पिया जाव महागोवे?" “एवं खलु, देवाणुप्पिया, समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणे धम्ममएणं दण्डेणं सारक्खमाणे संगोवेमाणे, निव्वाणमहावाडं साहत्थिं संपावेइ। से तेण?णं, सद्दालपुत्ता, एवं वुच्चइ समणे भगवं महावीरे महागोवे। आगए णं, देवाणुप्पिया, इहं महासत्थ वाहे"। "के णं, देवाणुप्पिया, महासत्थवाहे?" “सद्दालपुत्ता, समणे भगवं महावीरे-महासत्थवाहे" // “से केणद्वेणं?" “एवं खलु, देवाणुप्पिया, समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे धम्ममएणं पन्थेणं सारक्खमाणे निव्वाणमहापट्टणाभिमुहे साहत्थिं संपावेइ। से तेणटेणं, सद्दालपुत्ता, एवं वुच्चइ समणे भगवं महावीरे महासत्थवाहे। आगए णं, देवाणुप्पिया, इहं महाधम्मकही" // "के णं, देवाणुप्पिया, महाधम्मकही?" "समणे भगवं महावीरे महाधम्मकही" // "से केणटेणं समणे भगवं महावीरे महाधम्मकही?". "एवं खल, देवाणुप्पिया, समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे विणस्समाणे उम्मग्गपडिवन्ने सप्पहविप्पणद्वे
SR No.004279
Book TitlePrakrit Path Chayanika Prarambhik Pathyakram
Original Sutra AuthorN/A
AuthorB L Institute of Indology
PublisherB L Institute of Indology
Publication Year2012
Total Pages350
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy