SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ एष अग्निश्च वायुश्च, एतद् दह्यते मन्दिरम् । भगवन् ! अन्तःपुरं तेन, कस्मात् खलु नावप्रेक्षसे ।।१२।। एअमलै निसामित्ता, हेउकारणचोइओ। . तओ नमी रायरिसी, देविंदं इणमब्बवी ।।१३।। एतमर्थं निशम्य, हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्रं इदमब्रवीत् ।।१३।। सुहं वसामो जीवामो, जेसिं मो नत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं ||१४।। सुखं वसामो जीवामः येषां मे नास्ति किंचन । मिथिलायां दह्यमानायां, न मे दहति किंचन ।।१४।। चत्तपुत्तकलत्तस्स, निवावारस्स भिक्खुणो | पिअंण विज्जइ किंचि, अप्पिअंपि ण विज्जई ।।१५।। त्यक्तपुत्रकलत्रस्य, निर्व्यापारस्य भिक्षोः । प्रियं न विद्यते किंचित्, अप्रियमपि न विद्यते ।।१५।। बहुं खु मुणिणो भई, अणगारस्स भिक्षोः । सव्वओ विप्पमुक्कस्स, एगंतमणुपस्सओ ||१६|| ७० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy