SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ बहु खलु मुनेर्भद्रं, अनगारस्य भिक्षोः । सर्वतो विप्रमुक्तस्य, एकान्तमनुपश्यतः ||१६|| एअमठें निसामित्ता, हेउकारणचोइओ | तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।१७।। एतमर्थं निशम्य हेतुकारणनोदितः । ततो नमिं राजर्षि, देवेन्द्र इदमब्रवीत् ।।१७।। पागारं कारइत्ता णं, गोपुरट्टालगाणि अ | ओसूलगसयग्घीओ, तओ गच्छसि खत्तिया ।।१८।। प्राकारं कारयित्वा खलु, गोपुराट्टालकानि च । ओसूलकं शतघ्नीश्च, ततो गच्छ क्षत्रिय ! ।।१८।। एअमळं निसामित्ता, हेउकारणचोइओ ।। तओ नमी रायरिसी, देविंदं इणमब्बवी ।।१९।। एतमर्थं निशम्य, हेतुकारणनोदितः । ततो नमी राजर्षिः, देवेन्द्रमिदमब्रवीत् ।।१९।। सद्धं च नगरं किच्चा, तव संवरमग्गलं । खंतिनिऊणपागारं; तिगुत्तं दुप्पधंसगं ।।२०।। ७१ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy