SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ एतमर्थं निशम्य, हेतुकारणनोदित । ततो नमी राजर्षिः, देवेन्द्रमिदमब्रवीत् ।।८।। मिहिलाए चेइए व छे, सीयच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया ।।९।। मिथिलायां चैत्यः वृक्षः शीतच्छायः मनोरमः | पत्रपुष्पफलोपेतेः, बहूनां बहुगुणः सदा ।।९।। वाएण हीरमाणम्मि, चेइअम्मि मणोरमे । दुहिआ असरणा अत्ता, एए कंदंति भो ! खगा ||१०|| वातेन हीयमाणे, चैत्य मनोरमे । दुःखिता आशरणा आर्त्ता, एते क्रन्दन्ति भोः ! खगाः ||१०|| एअमलै निसामित्ता, देउकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ||११|| एतमर्थं निशम्य, हेतुकारणनोदितः । ततो नमिं राजर्षि, देवेन्द्र इदमब्रवीत् ।।११।। एस अग्गी अ वाऊ, एअंडज्झइ मंदिरं । .. भयवं ! अंतेउरं तेणं, किस णं नावपेक्खह ।।१२।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy