SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥६२॥ दीप अनुक्रम [२९०] “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||६२...|| अध्ययनं [१०], Jan Education indamation व्याख्या - दुमो - वृक्षः तस्य पर्ण-पत्रं तेनौपम्यम् - उपमा, प्रक्रमादायुषः, केन पुनर्गुणेनौपम्यमित्याह - 'यथास्थित्या' वकालपरिपाकतः पातरूपया, तथा उपक्रमणं - दीर्घकालभाविन्याः स्थितेः खल्पकालताऽऽपादनमुपक्रमः, कोऽर्थः १- पाकादारत एव वातादिनाऽवस्थितिविनाशनं तेन चात्राध्ययने 'कृतं विहितम् 'आदी' प्रथमं यस्मात् | ततः द्रुमपत्रमित्यध्ययनमिदम् उच्यते इति शेषः इति गाथार्थः ॥ यथा चास्य समुत्थानं तथा दर्शयंस्त्रयोविंशतिसङ्ख्यं गाथाकदम्बकमाह- मगहापुरनयराओ वीरेण विसजणं तु सीसाणं । सालमहासालाणं पिट्टीचंपं च आगमणं ॥ २८४ ॥ पवजा गागिलिस्स थ नाणस्स य उप्पया उ तिण्हंपि । आगमणं चंपपुरिं वीरस्स अवंदणं तेसिं ॥ २८५॥ चंपाइ पुण्णभदंमि चेइए नायओ पहिअकित्ती । आमंतेउं समणे कहेइ भयवं महावीरो ॥ २८६ ॥ अट्ठविहकम्ममहणस्स तस्स पगईविसुद्धलेसस्स । अट्ठावए नगवरे निसीहिए निट्टिअटुस्स ॥ २८७ ॥ उसभस्त भरहपिउणो तेलुक्कपयासनिग्गयजसस्स । जो आरोढुं वंदइ चरिमसरीरो अ सो साहू २८८ साहुं संवासेइ अ असाहुं न किर संवसावेई । अह सिद्धपवओ सो पासे वेअड्डसिहरस्स ॥ २८९ ॥ चरिमसरीरो साहू आरुहइ नगवरं न अन्नोति । एयं तु उदाहरणं कासीअ तहिं जिणवरिंदो ॥ २९०॥ निर्युक्ति: [२८३] For Para Prat Use Only ~640~ niryur मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy