SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-]/ गाथा ||६२...|| नियुक्ति: [२८०-२८२] (४३) उत्तराध्य. बृहद्वृत्तिः ॥३२०॥ प्रत सूत्रांक SAGAR ||२|| अथ द्रुमपत्रकं दशममध्ययनम् । द्रुमपत्रक॥ व्याख्यातं नमिप्रव्रज्याख्यं नवममध्ययनम् , अधुना दशममध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-इहा-16 मध्ययनं. नन्तराध्ययने धर्मचरणं प्रति निष्कम्पत्वमुक्तं, तबानुशासनादेव प्रायो भवति, न च तदुपमा विना स्पष्टमिति प्रथमतः उपमाद्वारेणानुशासनाभिधायकमिदमध्ययनम् , अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयमुपदश्यते, यावन्नामनिष्पन्ननिक्षेपे द्रुमपत्रकमिति द्विपदं नाम, अतो द्रुमस्य पत्रस्य च निक्षेपमाह निक्खेवो उ दुममि चउविहो० ॥ २८० ॥ जाणग० ॥ २८१ ॥ दुमयाउनामगोयं वेयंतो भावओ दुमो होइ । एमेव य पत्तस्सवि निक्खेवो चउविहो होइ ॥ २८२ ॥ | व्याख्या-'निक्षेपः' न्यासः 'तुः' पूरणे 'द्रुमे' द्रुमविषयः 'चतुर्विधः' नामादिः, विविधो भवति द्रव्ये आगमतो| नोआगमतश्च, स त्रिविधः-ज्ञशरीरभव्यशरीरद्रुमस्तद्यतिरिक्तश्च, स पुनविविधः-एकमविको बद्घायुष्कोऽभिमुखनामगोत्रश्च, इमायुर्नामगोत्रं वेदयन् भावतो दुमो भवति, एवमेव च पत्रस्यापि चतुर्विधो भवति निक्षेप इति ||BI गाथात्रयाक्षरार्थः ॥ भावार्थस्तु पूर्ववत्, अन्वर्थनामतामस्थादर्शयन्नाह दुमपत्तेणोवम्मं अहाठिईए उवक्रमेणं च । इत्थ कयं आइंमी तो तं दुमपत्तमज्झयणं ॥ २८३ ॥ दीप अनुक्रम [२९० AIMEducatan intimational For Free ANTancibraram मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः अथ अध्ययनं - १० "द्रुमपत्रक" आरभ्यते ~639~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy