SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१७|| नियुक्ति: [१००-१०५] (४३) परीपहा प्रत सूत्रांक ||१७|| उत्तराध्य. 'सिद्धिः खरूपापत्ति'रिति वचनात् सिद्धि; आत्मा, ततः कथं ममासौ स्थादित्यन्येपकः आत्मगवेपको, यद्वा है। आत्मानमेव गवेषयते इत्यात्मगवेषकः, किमुक्तं भवति ?-चित्रालङ्कारशालिनीरपि खियोऽवलोक्य तदृष्टिन्यासस्य ध्ययनम् बृहद्वृत्तिः 14 दुष्टतावगमात् झगिति ताभ्यो गुपसंहारत आत्माऽन्वेष्टेव भवति, उक्तं हि-"चित्तभित्तिं ण णिज्झाए, नारिं ॥१०॥ वा सुअलंकियं । भक्खरंपिव दट्टणं, दिहि पडिसमाहरे ॥१॥” इति सूत्रार्थः ॥ १७॥ सम्प्रति प्रतिमाद्वारं विवृण्यन् 'यस्यैताः परिज्ञाता' इत्यादिसूत्रसूचितं चैदंयुगीनजनदाढ्योत्पादकं दृष्टान्तमाह- . उसभपुरं रायगिहं पाडलिपुत्तस्स होइ उप्पत्ती । नंदे सगडाले थूलभद्द सिरिए वररुई य ॥ १०॥ तिण्हं अणगाराणं अभिग्गहो आसि चउण्ह मासाणं वसहीमित्तनिमित्तं को कहि वुत्थो ? निसामेह १०१ गणियाघरम्मि इको वुत्थो बीओ उ वग्धवसहीए । सप्पवसहीइ तइओ को दुकरकारओ इत्थं ? १०२ वग्यो वासप्पो वा सरीरपीडाकरा उ भइयत्वा । नाणं व दसणं वा चरितं(य) व न पच्चला भित्तुं ॥१०३॥ भयवंपिथूलभद्दो तिखे चंकम्मिओन उण छिन्नो। अग्गिसिहाए वुत्थो चाउम्मासे न उण दहो १०४ अन्नोऽवि य अणगारोभणमाणोऽहंपि थूलभद्दसमो। कंबलओ चंदणयाइ मइलिओ एगराईए ॥१०॥ १ भित्तिचित्रं न निध्यायेत् , नारी वा खलकृताम् । भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् ॥ १ ॥ दीप अनुक्रम [६६] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~210~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy