SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१६|| नियुक्ति: [९८-९९] (४३) प्रत सूत्रांक ||१६|| अवद्यहेतुत्यागो हि व्रतं, रागद्वेषावेव च तत्त्वतस्तद्धेतू , उक्तनीतितश्च न स्त्रीभ्यः परं तन्मूलमिति तत्प्रत्याख्यानत एव सुकृतत्वं श्रामण्यस्य, यथोक्तनीतितः स्त्रिय एव दुस्त्यजाः, ततस्तत्त्यागे त्यक्तमेवापरमिति तत्प्रत्याख्यानतः सुकृतत्वं श्रामण्यस्योच्यते, वक्ष्यति हि-"एए उ संगे समइक्कमित्ता, सुहुत्तरा चेव हवंति सेसा । जहा महासागर|| मुत्तरित्ता, णई भवे अवि गंगासमाणा ॥१॥” इति सूत्रार्थः ॥ १६ ॥ अतः किं विधेयमित्याह एवमाणाय मेहावी, पंकभूयाउ इत्थीओ। नो ताहि विणिहपिणज्जा, चरे अत्तगवेसए ॥१७॥ (सूत्रम्) | व्याख्या-'एवम्' इत्यनन्तरोक्तेन प्रकारेणासन्तासक्तिहेतुत्वलक्षणेन 'आज्ञाय खरूपाभिव्याप्सा अवगम्य । || 'मेधावी' अवधारणशक्तिमान् पङ्कः-कर्दमः तद्भूताः-मुक्तिपथप्रवृत्तानां विवन्धकत्वेन मालिन्यहेतुत्वेन च तदुपमाः, तुरवधारणार्थः, ततः पङ्कभूता एव स्त्रियः, पठ्यते च-'एवमादाय मेहावी जहा एया लहुस्सगति 'एवम्', अनन्तर एव वक्ष्यमाणमर्थम् 'आदाय' बुद्ध्या गृहीत्वा मेधावी, तमेवाह-'यथे'त्युपदर्शने, 'एताः' स्त्रियः 'लहुस्सग'त्ति तुच्छाशयत्वादिना लव्यः, ततः किमित्याह-'नो' नैव 'ताभिः' 'स्त्रीमिः' 'विनिहन्यात्' विशेषेण| संयमजीवितव्यव्यपरोपणात्मकेनातिशयेन च-सामस्त्यतदुच्छेदरूपेणातिपातयेत्, आत्मानमिति गम्यते, कृत्यमाह-14 'चरेत्' धर्मानुष्ठानमासेवेत, आत्मानं गवेषयते-कथं मयाऽऽत्मा भवान्निस्तारणीय इत्यन्वेषयते आत्मगवेषकः, १ एतांस्तु सङ्कान समविक्रम्य सुखोत्तारा एव भवन्ति शेषाः । यथा महासागरमुत्तीर्य नदी भवेदपि गङ्गासमाना ॥ १ ॥ दीप अनुक्रम [६१] JABERatinintamational मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 209~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy