SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||१७|| दीप अनुक्रम [ ६६ ] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||१७|| अध्ययनं [२], व्याख्या - वृषभपुरं राजगृहं पाटलिपुत्रस्य भवत्युत्पत्तिः, नन्दः शकडालः स्थूलभद्रः सिरियको वररुचिश्च, त्रयाणामनगराणां अभिग्रह आसीत् 'चउन्हं मासाणं' सुव्यत्यया चतुर्षु मासेषु वसतिमात्रनिमित्तं कः कुत्रोषितः १ | निशामयत-गणिकागृह एको द्वितीय उपितस्तु व्याघ्रवसतौ सर्पवसतौ तृतीयः, को दुष्करकारकोऽत्र १, तेषु मध्ये व्याघ्रो या सप्प वा शरीरपीडाकरौ तु भक्तव्यौ, ज्ञानं वा दर्शनं वा चारित्रं वा न प्रत्यलौ मेनुं, भगवानपि स्थूलभद्रः तीक्ष्णे- निशितासिधारादौ चमितो न पुनरिच्छन्नः, अग्निशिखायामुषितश्चातुर्मास्यां न पुनर्दग्धः, अन्योऽपि चानगारो भणन्नहमपि स्थूलभद्रसमः कम्बलकश्चन्दनिकायाम्-उच्चारभूमौ मलिनित इति गाथाषट्कार्थः ॥ १००-१०५ ॥ एतदर्थस्तु बृद्धसम्प्रदायादवसेयः, स चायम् ििखइप्पइट्टियं णाम नयरं, तत्थ वत्थुमि खीणे चणगपुरं णिविहं, ततो उसहपुरं, ततो रायगिहं, ततो चंपा, ततो पाडलिपुत्तं दबाइ भाणियचं जाव सगडाले पंचत्तमुपगते णंदेण सिरितो भणितो- कुमांरामच्चत्तणं पडिबजाहि, सो भणइ-मम भाया जेडो थूलभद्दी बारसमं वरिसं गणिया घरं पविट्टस्स, सो सद्दावितो भणइ-चिंतेमि, राया भणइ uttaration १ पूर्व क्षितिप्रतिष्ठितं नाम नगरं, तत्र वस्तुनि क्षीणे चणकपुरं निविष्टं, तत ऋषभपुरं, ततो राजगृहं, ततञ्चम्पा, ततः पाटलीपुत्रमित्यादि भणितव्यं यावत् शकटाले पञ्चत्वमुपगते नन्देन श्रीयको भणितः कुमारामात्वत्वं प्रतिपयख स भणति मम भ्राता ज्येष्ठः स्थूलभद्रो द्वादशं वर्ष गणिकागृहं प्रविष्टस्य स शब्दितो भणति चिन्तयामि, राजा भणति- निर्युक्ति: [१००-१०५] Fürsten ~ 211~ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy