SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं २], मूलं [१] / गाथा ||१६|| नियुक्ति: [९८-९९] (४३) * परीषहा| ध्ययनम् प्रत * सूत्रांक * ||१६|| उत्तराध्य से रती जाया, पुर्व अरती आसि, पच्छा रती जाया ॥ उत्पन्नसंयमारतेश्च स्त्रीभिरुपनिमयमाणस्य तदभिलाष बृहद्वृत्तिः प्रादुःप्यादतस्तत्परीषहमाह संगो एस मणुस्साणं, जाओलोगंसि इथिओ। जस्स एया परिणाया, सुकडं तस्स सामपणं१६(सूत्रम्) ॥१०॥ CI व्याख्या-सजन्ति-आसक्तिमनुभवन्ति रागादिवशगा जन्तयोऽत्रेति सङ्गः 'एषः' अनन्तरं वक्ष्यमाणो 'मनुष्याणां पुरुषाणां, तमेवाह-'या' इत्यविशेषाभिधानं ततो याः काश्चन मानुष्यो देव्यस्तिरश्चयो वा, 'लोगंसित्ति लोके तिर्यग्लोकादी 'खियो' नार्यश्च, एताच हावभावादिभिः अत्यन्तमासक्तिहेतयो मनुष्याणामित्येवमुक्तम् , अन्यथा| हि गीतादिष्वपि सजन्त्येव मनुष्याः, मनुष्योपादानं च तेपामेव मैथुनसंज्ञातिरेकः प्रज्ञापनादौ प्ररूपित इति, अतः किमित्याह-'यस' इति यतेः 'एताः' खियः परीति-सर्वप्रकारं ज्ञाताः परिज्ञाताः, तत्र जपरिज्ञयेह परत्र च महानर्थहेतुतया विदिताः, तथा चाममः-"विभूसा इत्थिसंसग्गी, पणीयं रसभोयणं । णरस्सऽत्तगवेसिस्स, विसं तालउड़ जहा ॥१॥" प्रत्याख्यानपरिज्ञया च, तत एव च प्रत्याख्याताः, 'मुकडं ति सुकृतं सुष्टानुष्टितं, पाठान्तरतः -'सुकरें' वा सुखेनैवानुष्ठातुं शक्यं 'तस्स' त्ति सुव्यत्ययात्तेन 'सामण्णं ति श्रामण्य-व्रतं, किमुक्तं भवति ? १ तस्य रतिर्जाता, पूर्वमरतिरासीत् , पश्चाद्र तिर्जाता । २ विभूषा स्त्रीसंसर्गः प्रणीवरसभोजनम् । नरस्यात्मगवेषिणो विषं तालपुटं यथा ॥ १ ॥ दीप अनुक्रम * ॥१०३॥ [६१] ***** मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 208~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy