________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/ गाथा ||१४||
नियुक्ति : [६४...]
(४३)
4%-0-592
प्रत
सूत्रांक
||१४||
तेण जीवग्गहो गिहिऊण जणणीसमीवमुवणीओ, भणिओ अणेण-भायघाययं ! कहिं ते आहणामित्ति, तेण 21 भणिओ-जहिं सरणागया आहम्मंति, तेण जणणी अवलोकिया, ताए भषणइ-ण पुत्त ! सरणागया आहम्मंति, तेण भण्णइ-कहं रोसं सफलं करेमित्ति, तेण भण्णइ-ण पुत्त ! सवत्थ रोसो सफलो कजद, पच्छा सो तेण विसजिओ॥ एवं क्रोधमसत्यं कुर्वीत,मानादिविफलीकरणे उदाहरणान्यागमादवधारणीयानि, इत्थमुदितानां क्रोधादीनां
विफलीकरणमुपदिष्टं, सम्प्रति यथैषामुदय एव न स्यात् तथोपदेष्टुमाह-'धारयेत्' खरूपेणावधारयेत्, न तद्वतशतो राग द्वेपं वा कुर्यात्, 'प्रिय' प्रीत्युत्पादक शेपजनापेक्षया स्तुत्यादि, 'अप्रिय' तद्विपरीतं निन्दादि,
तत्रोदाहरणसम्प्रदाया-अंसियोबहुए जयरे तिन्नि भूयवाईया रायाणमुवगया भणंति-अम्हे असिव
उपसमेमोत्ति, राइणा भणियं-सुणिमो केणोबाएणंति, तत्थेगो भणइ-अस्थि महेगं भूयं, तं सुरूवं विऊ-4 5गृहीत्वा जननीसमीपमुपनीता, भणितोऽनेन भातृघातक ! कुत्र त्वामाहत्मीति, तेन भणित:-यन्त्र शरणागता माइन्यन्ते, तेन जननी
अवलोकिता, तया भण्यते-पुत्र ! न शरणागता आहन्यन्ते, तेन भण्यते-कथं रोषं सफलं करोमीति, तया भण्यते-न पुत्र ! सर्वत्र रोषः | | सफलः क्रियते, पश्चात्स तेन बिपृष्ठः। L१ अशिवोपते नगरे त्रयो भूतवादिका राजानमुपगता भणन्ति-वयमशिवमुपशमयान इति, राज्ञा भणितं शृणुमः केनोपायेनेति, तत्रैको भणति-अस्ति ममैको भूतः, स सुरूपं विकुऱ्या गोपुररथ्यादिषु पर्यटति, सो न निभालयितव्यः, स निभालितो रुष्यति, यः पुनस्तं
दीप अनुक्रम [१४]
marwaneiorary.org
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 104~