SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |१४|| दीप अनुक्रम [१४] उत्तराध्य. वृहद्वृत्तिः ।। ५१ ।। “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || १४ || अध्ययनं [१], Education intimation बिऊणं गोपुररत्थाइसु परियडर, तं न पिहालेयवं, तं निहालियं रुसइ, जो पुण तं निहालेति सो विणस्सर, जो पुण पिच्छिऊण अहोमुहो ठाइ सो रोगाओ मुचइ, राया भगति - अलाहि एएण अइरोसणेणंति । विइओ भणतिमहचयं भूयं महतिमहालयं रूवं बिउवति, लंबोयरं विवृतकुक्षिं पंचशिरं एगपादं विसिद्धं विस्सरुवं अट्टहासं मुयंत गायंतं पणचंतं तं विकृतरूपं दद्दूणं जो पहसति पयंचेति वा तस्स सत्तद्दा सिरं फुट्टर, जो पुण तं सुहाहिं वायाहिं अभिनंदति धूवपुप्फाईहिं पूएइ सो सबहाऽऽमयातो मुम्बइ, राया भणइ - अलमेएपि । ततितो भणइ-ममवि एवंविहमेव णातिविसेसकरं भूयमत्थि, प्रियाप्रियकारिणं दरिसणादेव रोगेहिंतो मोचयति, एवं होउत्ति, तेण तहाकए असिवं उवसंतं । एवं साधूवि असारूप्यत्वे सति शब्दादिप्रतिकूलत्वे च परेहिं परिभूयमाणो पवंचिज्जमाणो निभालयति स विनश्यति, यस्तं प्रेक्ष्याधोमुखस्तिष्ठति स रोगान्मुच्यते, राजा भणति अलमेवेनातिरोषणेनेति । द्वितीयो भणति मामकीनो भूतो महातिमहालयं रूपं विकुर्वति, लम्बोदरं विवृतकुक्षि पञ्चशिरस्क मेकपादं विशिखं विस्वरूपं ( विश्वरूपम्) अट्टाट्टहासं मुञ्चत् गायत् प्रनृत्यत्, तं विकृतरूपं दृष्ट्वा यः प्रहसति प्रवश्यते वा तस्य सप्तधा शिरः स्फुटति यः पुनस्तं शुभाभिर्वाग्भिरभिनन्दति धूपपुष्पादिभिः पूजयति स सर्वथाऽऽमयात् मुच्यते, राजा भणति अलमेतेनापि । तृतीयो भणति ममाप्येवंविध एव, नातिविशेषकरः भूतोऽस्ति, प्रिया| प्रियकारिणं दर्शनादेव रोगेभ्यो मोचयति, एवं भवत्विति, तेन तथा कृते अशिवमुपशान्तम् । एवं साधुरपि असारूप्यत्वे सति शब्दादिप्रतिकूलत्वे च परैः परिभूयमानः प्रववयमानो ह्स्यमानो वा स्तूयमानो वा पूज्यमानो वा तत् प्रियाप्रियं सहेत १ For Fans Only निर्युक्तिः [६४...] ~ 105~ अध्ययनम् ॥ ५१ ॥ ww.brary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy