SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |१४|| दीप अनुक्रम [१४] उत्तराध्य. बृहद्वृत्तिः ॥ ५० ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१४|| अध्ययनं [१], Education intimational दिट्ठो, हा ! दुहु कथंति संवेगमावण्णेण खामिओ ॥ एवं गुरुप्रसादात् चण्डरुद्राचार्य शिष्यस्येव सकलसमीहितावासिरिति मत्त्रा मनोवाक्कायैर्गुरुचित्तानुवृत्तिपरैर्भाव्यमिति, अनेनानन्तरेण च सूत्रेण प्रतिरूपयोगयोजनात्मक औपचारिको विनय उक्त इति सूत्रार्थः ॥ १३ ॥ कथं पुनर्गुरुचित्तमनुगमनीयमित्याह--- णापुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए। कोहं असचं कुविजा, धारिजा पियमप्पियं ॥१४॥ (सूत्रम्) व्याख्या- 'नापृष्टः ' कथमिदम् ? इत्याद्यजल्पितः, गुरुणेति गम्यते, 'व्यारणीयात्' वदेत्, तथाविधं कारणं विना, 'किञ्चित्' स्तोकमपि, पृष्टो वा न 'अलीकम्' अनृतं वदेत्' कारणान्तरेण च गुरुभिरतिनिर्भत्सितोऽपि न तावत् क्रुध्येत् कथञ्चिदुत्पन्नं या क्रोधम् 'असत्य' तदोत्पन्नकुविकल्पविफलीकरणेन 'कुर्वीत' विदध्यात् कथम् ? - 'धारयेत्' स्थापयेत्, मनसीति शेषः, 'पियमप्पियं' ति इवाप्योर्गम्यमानत्वात् प्रियमिवेष्टमिव सदा गुणकारणतया अप्रियमपि कर्णकटुकतया तदाऽनिष्टमपि, गुरुवचनमिति गम्यते, अत्र श्लोकपूर्वार्धन याचा यथा गुरुरनुवर्तनीयः तथोक्तमुत्तरार्धेन तु मनसेति, अथवा नापृष्ट इति न गुरुणैव किन्तु येन केनचिदपीत्यादिक्रमेण पादत्रयं सामान्येन प्राग्यन्नेयं, नवरं क्रोधम् उपलक्षणत्वान्मानादिकषायं चोत्पन्नमसत्यं कुर्वीत, क्रोधासत्यतायामुदाहरणसम्प्रदायः -- | केस्सवि कुलपुत्तयस्स भाया बेरिएण वावाइओ, तओ सो जणणीए भण्णइ पुत्त ! पुत्तषाययं घायमुत्ति, तओ सो १ कस्यापि कुलपुत्रकस्य भ्राता वैरिणा व्यापादितः, ततः स जनन्या भण्यते पुत्र ! पुत्रघातकं घातयेति ततः स तेन जीवप्राई Forest Use Only निर्युक्तिः [६४...] ~ 103~ अध्ययनम् १ ।। ५० ।। www.janbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy