SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३४३], भाष्यं [३१...], (४०) आवश्यक ॥१४९॥ प्रत सुत्रांक द सभाए धर्म कहेइ, तत्थ उसभसेणो नाम भरहपुत्तो पुववद्धगणहरनामगोत्तो जायसंवेगो पबइओ, बंभी य पवइआ, हारिभद्री भरहो सावगो जाओ, सुंदरी पश्यंती भरहेण इत्थीरयणं भविस्सइत्ति निरुद्धा, सावि साविआ जाया, एस चउबिहो सम-IN | यवृत्तिः णसंघो । ते य ताबसा भगवओ नाणमुप्पण्णंति कच्छमहाकच्छवजा भगवओ सगासमागंतूण भवणवइयाणमंतरजोइ-18 |विभागः१ सियवेमाणियदेवाइण्णं परिसं दहण भगवओ सगासे पबइआ, इत्थ समोसरणे मरीइमाइआ बहवे युमारा पपइआ । साम्प्रतमभिहितार्थसंग्रहपरमिदं गाथाचतुष्टयमाह|सह मरुदेवाइ निग्गओ कहणं पब्बल उसभसेणस्स।भीमरीइदिक्खा सुंदरी ओरोहसुअदिक्खा ॥३४४॥18 [पंच य पुससयाई भरहस्स य सत्त नसूअसयाई । सयराह पब्बइआ तंमि कुमारा समोसरणे ॥ ३४५ ॥ भवणवइवाणमंतरजोइसवासी विमाणवासी अ । सविड्डिइ सपरिसा कासी नाणुप्पयामहिम ॥३४६॥ दडूण कीरमाणिं महिमं देवेहि खत्तिओ मरिई । सम्मत्तलद्धबुद्धी धम्मं सोऊण पब्वइओ ॥ ३४७ ।। व्याख्या-कथन' धर्मकथा परिगृह्यते, मरुदेव्यै भगवद्विभूतिकथनं वा । तथा 'नप्तशतानीति' पौत्रकशतानि । तथा| दीप अनुक्रम ॥१४९॥ सभायां धर्म कथयति, सन्त भयमसेनो नाम भरतपुत्रा पूर्वपद्धगणधरनामगोत्रः जातसंवेगः प्रबजिता, पाणी प्रजिता, भरतः श्रावको | जातः, सुन्दरी नजन्ती भरतेन खीरवं भविष्यतीति निरुद्धा, सापि श्राविका ज्ञाता, एष चतुर्विधः श्रमगसः । ते च तापसा भगवतो शानमुत्पन्नमिति कच्छमहाकच्छवर्जा भगवतः सकाशामागत्य भवनपतिप्यन्तरज्योतिष्कवैमानिकदेवाकीणों पर्पदं रहा भगवतः सकाशे प्रनजिताः, अत्र समवसरणे मरीच्यादिका बहवः कुमाराः प्रबजिता: JABERatinintamational Swanniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~301~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy