SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३४३], भाष्यं [३१...], (४०) प्रत भरहो सबिड्डीए भगवंत बंदिउ पयट्टो, मरुदेवीसामिणी य भगवते पबइए भरहरज्जसिरि पासिऊण भणियाइआ-मम | पुत्तस्स एरिसी रजसिरी आसि, संपयं सो खुहापिवासापरिगओ नग्गओ हिंडइत्ति उबेयं करियाइआ, भरहस्स तित्थकरविभूई घण्णेतस्सवि न पत्तिज्जियाइआ, पुत्तसोगेण य से किल झामलं चक्खं जायं रुयंतीए, तो भरहेण गच्छंतेण |विण्णत्ता-अम्मो ! एहि, जेण भगवओ विभूई दंसेमि । ताहे भरहो हत्थिखंधे पुरओ काऊण निग्गओ, समवसरणदेसे य ४ गयणमंडलं सुरसमूहेण विमाणारूढणोत्तरंतेण विरायंतघयवर्ड पहयदेवदुंदुहिनिनायपूरियदिसामंडलं पासिऊण भरहो | भणियाइओ-पेच्छ जइ एरिसी रिद्धी मम कोडिसयसहस्सभागेणवि, ततो तीए भगवओ छत्ताइन्छतं पासंतीए चेवर केवलमुप्पणं । अण्णे भणंति-भगवओ धम्मकहासई सुणंतीए । तत्कालं च से खुट्टमाउगं, ततो सिद्धा, इह भारहोसप्पिणीए पढमसिद्धोत्तिकाऊण देवेहिं पूजा कया, सरीरं च खीरोदे छूढं, भगवं च समवसरणमझत्थो सदेवमणुयासुराए। सूत्राक दीप अनुक्रम भरतः सर्वध्या भगवन्तं वन्दितुं प्रवृत्तः, मरुदेवीस्वामिनी च भगवति प्रमजिते भरतराज्यनियं दृष्ट्वा भणितवती-मम पुत्रस्येदशी राज्यश्रीरभवत् , | साम्प्रतं स क्षुपिपासापरिगता नमो हिण्डत इत्यदेगं कृतवती, भरते तीर्थकरविभूति वर्णयत्यपि न प्रतीतवती, पुत्रशोकेन च तस्याः किल भ्यामलं पशुजर्जातं | रुदत्याः, तदा भरतेग गच्छता विज्ञप्ता-अम्प ! पहि, वेन भगवतो विभूतिं दर्शयामि । सदा भरतः हसिस्कम्भे पुरतः कृत्वा निर्गतः, समवसरणदेशे च गगन मण्डलं सुरसमूहेन विमानारूढनोत्तरता विराजध्वजपर्ट प्रहत्तदेवदुन्दुभिनिनादापूरितदिग्मण्डलं दृष्ट्वा भरतो भणितवान् पश्य यदि ईदशी ऋतिर्मम कोटीश| तसहभागमापि, ततस्तथा भगवतवातिरछत्रं पश्यन्त्या एत्र केवलमुत्पन्नं । अन्वे भणन्ति-भगवतो धर्मकथाशब्दे ण्वमयाः । तरकालं च तस्याः त्रुटितमायुः, ततः सिद्धा, ए मरतावसर्पियो प्रथमसिद्ध इतिकृत्या देवैः पूजा कृता, शरीरं च क्षीरोदे क्षिसं, भगवांव समवसरणमध्यस्था सदेवमनुजासुराया swwjanmiorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: मरुदेव्या: केवलज्ञान एवं निर्वाणस्य प्रबन्ध: ~300~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy