SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३४७], भाष्यं [३१...], (४०) COCALENSCNOR प्रत सूत्राक सयराहमिति' देशीवचनं युगपदर्थाभिधायकं त्वरितार्थाभिधायकं वेति । 'मरीचिरिति' जातमात्रो मरीचीन्मुक्तवान् इत्यतो मरीचिमान मरीचिः, अभेदोपचारान्मतुब्लोपादेति, अस्य च प्रकृतोपयोगित्वात्कुमारसामान्याभिधाने सत्यपि भेदेनोपन्यासः । सम्यक्त्वेन लब्धा-पाप्ता बुद्धिर्यस्य स तथाविधः । शेष सुगममिति गाथाचतुष्टयार्थः ॥ ३४४-३४७ ॥ कथानकम्-भरहोऽवि भगवओ पूअं काऊण चक्करयणस्स अठ्ठाहिआमहिमं करियाइओ, निवत्ताए अष्टाहिआए तं, चक्करयणं पुर्वा हिमुहं पहावि, भरहो सबबलेण तमणुगच्छिआइओ, तं जोयणं गंतूण ठिअं, ततो सा जोअणसंखा जाआ, पुषेण य मागहतित्थं पाविऊण अहमभत्तोसितो रहेण समुद्दमवगाहित्ता चक्कगाभिं जाव, ततो णामकं सरं विसजियाइओ, सो दुवालसजोयणाणि गंतूण मागहतित्थकुमारस्स भवणे पडिओ, सो तं दद्दूण परिकुविओ भणइ-केस णं |एस अपस्थिअपस्थिए ?, अह नामयं पासइ, नायं जहा उप्पण्णो चक्कवट्टित्ति, सरं चूडामणिं च घेत्तूण उवडिओ भणतिअहं ते पुषिल्लो अंतेवालो, ताहे तस्स अठ्ठाहिमहामहिमं करेइ । एवं एएण कमेण दाहिणेण वरदाम, अवरेण पभासं, ताहे | दीप अनुक्रम भरतोऽपि भगवतः पूजा कृत्या पाकरणस्याष्टाहिकामहिमानं कृतवान् , निवृत्तेऽष्टाहिके तचकरवं पूर्वाभिमुखं प्रधावितं, भरतः सर्वदलेन तदनुगतवान् तद्योजनं गत्वा स्थितं, ततः सा योजनसंख्या जाता, पूर्वयां व मागधतीर्थ प्राप्पाष्टमभक्कोपितो रथेन समुद्रमवगाह्य चकनाभि यावत्, ततो नामाई वारं | विसृष्टवान्, स द्वादमा योजनानि गत्या मागधतीर्थकुमारस्य भवने पतितः, स तं दृष्ट्वा परिकुपितो भणति-क पुषोभार्थितमार्थक: ?, अध नाम पश्यति, ज्ञातं | यथा अस्पनश्चक्रवर्तीति, शरं चूरामणि च गृहीत्वोपस्थितो भणति-अहं तव पौरस्त्योऽन्तपालः, तदा तस्याष्टाहिक महामहिमान करोति । एवमेतेन क्रमेण | | दक्षिणस्यां वरदामं अपरयां प्रभास, तदा * मरीचिवान्. + पुवामुई. % JABERatinintamational wwjandiarary on मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: भारतस्य दिग्विजय-साधनार्थे गमनं ~302~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy