SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३४१], भाष्यं [३१...], (४०) आवश्यक- बालक हारिभद्रीयवृत्तिः विभागः१ ॥१४८॥ प्रत 900CKR सुत्राक देवा अवस्थितानि नखलोमानि कुर्वन्ति, भगवतस्तु कनकाबदाते शरीरे जटा एवाञ्जनरेखा इव राजन्त्य उपलभ्य घृता इति गाथार्थः ॥ ३४१ ॥ इदानीमुक्तानुक्तार्थसंग्रहपरां संग्रहगाथामाहउजाणपुरिमताले पुरी(इ) विणीआइ तत्थ नाणवरं । चक्कुप्पांया य भरहे निवेअणं चेव दोण्हपि ॥ ३४२ ॥ गमनिका-उद्यानं च तत्पुरिमतालं च अद्यानपुरिमतालं तस्मिन् , पुर्या विनीतायां तत्र ज्ञानवरं भगवत उत्पन्नमिति वाक्यशेषः । तथा तस्मिन्नेवाहनि भरतस्य नृपतेरायुधशालायां चकोत्पादश्च बभूव । 'भरहे निवेअर्ण चेव दोण्हपि' त्ति भरताय निवेदनं च द्वयोरपि-ज्ञानरलचकरलयोः तन्नियुक्तपुरुषैः कृतमित्यध्याहार इति गाथार्थः ।। ३४२ ॥ अत्रान्तरे | भरतश्चिन्तयामास-पूजा तावडूयोरपि कार्या, कस्य प्रथमं कर्तुं युज्यते ? किं चक्ररत्नस्य उत तातस्येति, तत्रतापंमि पूइए चक पूइ पूअणारिहो ताओ । इहलोइअं तु चकं परलोअसुहावहो ताओ ॥ ३४३ ॥ गमनिका-'ताते'-त्रैलोक्यगुरी पूजिते सति चक्र पूजितमेव, तत्पूजानिवन्धनत्वाचकस्य । तथा पूजामर्हतीति पूजाई तातो वत्तेते, देवेन्द्रादिनुतत्वात्। तथा इह लोके भवं चैहलौकिकंतु चक्रं, तुरेवकारार्थः, स चावधारणे, किमवधारयति ? ऐहिकमेव चक्र, सांसारिकसुखहेतुत्वात् । परलोके सुखावहः परलोकसुखावहस्तातः, शिवसुखहेतुत्वाद् इति गाथार्थः ॥२४३ ॥ तस्मात् | "तिष्ठतु तावच्चक, तातस्य पूजा कर्तुं युज्यते' इति संप्रधार्य तत्पूजाकरणसंदेशव्यापतो बभूव । इदानीं कथानकम् अनुक्रम 8-1504 ॥१४८॥ T * पाभो य (स्पात) + आइहवरसालाए अप्पणं चकरयण भरहस्स । अक्ससहस्सपरिखुदं सवरयणामर्ष पकं ॥१॥(म० अपा.) wwtondinram.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति : ~299~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy