SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [२३९], भाष्यं [३०...], (४०) आवश्यक ॥१३८॥ प्रत सुत्राक तिग १४ दुग १५ मिकग १६ सोलस वासा १७ तिषिण अ१८ तहेवऽहोरत्तं १९ । हारिभद्रीमासिकारस २० नवर्ग २१ चउपपण दिणाइ २२ चुलसीई २३ ॥ २३९॥ । 6 यवृत्तिः तह बारस वासाई, जिणाण छउमस्थकालपरिमाणं १२।उग्गं च तवोकम्मं विसेसओ वडमाणस्स १३॥२४०॥ |विभागः१ एतास्तिस्रोऽपि निगदसिद्धा एव ॥ २३८-२३९-२४० ॥ इदानीं ज्ञानोत्पादद्वारं विवृण्वन्नाहफग्गुणयहुलिकारसि उत्तरसाहाहि नाणमुसभस्स पोसिकारसि सुद्धे रोहिणिजोएण अजिअस्स २॥२४॥ कत्तिअबहुले पंचमि मिगसिरजोगेण संभवजिणस्स।पोसे सुहचउद्दसि अभीइ अभिणंदणजिणस्स ४ ॥२४२॥ चित्ते सुद्धिकारसि महाहि सुमइस्स नाणमुप्पणं । चित्तस्स पुषिणमाए पउमाभजिणस्स चित्ताहिं ६ ॥२४३॥ फग्गुणबहुले छट्ठी विसाहजोगे सुपासनामस्साफग्गुणबहुले सत्तमि अणुराह ससिप्पहजिणस्स ८॥२४४॥ कत्तिअसुद्धे तइया मूले सुविहिस्स पुप्फदंतस्स ९।पोसे बहुलचउद्दसि पुव्वासाढाहि सीअलजिणस्स १०॥२४॥ |पण्णरसि माहबहुले सिज्जंसजिणस्स सपणजोएणं ११ सयभिय वासुपुजे बीयाए माहसुद्धस्स १२ ॥ २४६॥ पोसस्स सुद्धमट्टी उत्तरभद्दवय विमलनामस्स १२ । वइसाह बहुलचउदसि रेवइजोएणऽर्णतस्स १४ ॥२४७॥ पोसस्स पुषिणमाए नाणं धम्मस्स पुस्सजोएणं १५। पोसस्स सुदनवमी भरणीजोगेण संतिस्स १६ ॥ २४८॥ ॥१३८॥ चित्तस्स सुद्धतहआ कित्तिअजोगेण नाण कुंथुस्स १७। कत्तिअसुद्धे वारसि अरस्स नाणं तु रेवइहिं १८ ॥२४९॥ मग्गसिरसुइकारसीइ मल्लिस्स अस्सिणीजोगे १९। फग्गुणबहुले वारसि सवणेणं सुब्वयजिणस्स२० ॥२५०॥ दीप अनुक्रम antarainine मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र- [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 279~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy