SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [२३४], भाष्यं [३०...], (४०) प्रत सूत्राक kमगहारायगिहाइसु मुणओ खित्तारिएसु विहरिंसु । उसभो नेमी पासो वीरो अ अणारिएरॉपि ॥२३४॥ सूत्रसिद्धा ॥ गतं ग्राम्याचारद्वार, साम्प्रतं परीषहद्वारं व्याचिख्यासयाऽऽहउदिआ परीसहा सिं पराइआ ते अजिणवरिंदेहिं नव जीवाइपयत्थे उवलभिऊणं च निक्खंता ८॥२३॥ | व्याख्या-उदिताः परीषहाः-शीतोष्णादयः अमीषां पराजितास्ते च जिनवरेन्द्रैः सर्वैरेवेति ॥ गतं परीषहद्वारं, व्याख्याता च प्रथमद्वारगाथेति ॥ साम्प्रतं च द्वितीया व्याख्यायते-तत्रापि प्रथमद्वारम् , आह च नव जीवादिपदार्थान् उपलभ्य च निष्क्रान्ताः, आदिशब्दाद् अजीवाश्रवबन्धसंवरपुण्यपापनिर्जरामोक्षग्रह इति गाथार्थः ॥ २३५॥गतं जीवो४ापलम्भद्वारम् , अधुना श्रुतोपलम्भादिद्वारार्थप्रतिपादनायाह पढमस्स बारसंग सेसाणिकारसंग सुयलंभो ९। पंच जमा पढमंतिमजिणाण सेसाण चत्तारि ॥२३६ ॥ पञ्चक्खाणमिणं १० संजमो अ पढमंतिमाण दुविगप्पो । सेसाणं सामइओ सत्तरसंगोअ सव्वेर्सि ११॥२३७॥ गाथाद्वयं निगदसिद्धमेव, नवरं 'पढमतिमाण दुविगप्पो' ति सामायिकच्छेदोपस्थापनाविकल्पः ।। २३६-२३७ ॥ साम्प्रतं छद्मस्थकालतपःकर्मद्वारावयवार्थव्याचिख्यासयाऽऽह वाससहस्सं १ वारस २ चउदस ३ अट्ठार ४ चीस ५ वरिसाई। मासा छ ६ व ७तिपिण अ८ चउ ९तिग १० दुग ११ मिकग १२ दुर्ग च १३ ॥२३८॥ 4900-5-45+ दीप अनुक्रम + Singtonary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 278~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy