SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- गाथा-], नियुक्ति: [२५१], भाष्यं [३०...], (४०) प्रत सूत्राक मगसिरसुद्धिकारसि अस्सिणिजोगेण नमिजिर्णिदस्स २१ । आसोअमावसाए नेमिजिर्णिदस्स चित्ताहिं २२ ॥२५॥ चित्ते बहुलचउत्थी विसाहजोएण पासनामस्स २३ वइसाहसुद्धदसमी हत्थुत्तरजोगि चीरस्स २४।१४ ॥२५॥ तेवीसाए नाणं उप्पण्णं जिणवराण पुब्वण्हे । वीरस्स पच्छिमण्हे पमाणपत्ताऍ चरिमाए ॥ २५३ ।। | एताश्च त्रयोदश गाथा निगदसिद्धाः । साम्प्रतमधिकृतद्वार एव येषु क्षेत्रेपूत्पन्नं तदेतदभिधित्सुराहउसभस्स पुरिमताले धीरस्सुजुवालिआनईतीरे । सेसाण केवलाई जेसुनाणेसु पबहआ ॥ २५४ ॥ निगदसिद्धा । साम्पतमिहैव यस्य येन तपसोत्पन्नं तत्तपः प्रतिपादयन्नाहअट्ठमभत्ततंमी पासोसहमल्लिरिट्ठनेमीणं । वसुपुज्जस्स चउत्थेण छट्ठभत्तेण सेसाणं ॥ २५ ॥ निगदसिद्धा । गतं ज्ञानोत्पादद्वारं, इदानी संग्रहद्वारं विवरीषुराह चुलसीइं च सहस्सा १ एगं च २ दुवे अतिणि ४ लक्खाई। तिषिण अ वीसहिआई ५ तीसहिआई च तिपणेच ६॥२५६ ॥ तिपिण अ७ अट्ठाइजा ८ दुवे अ९ एगं च १० सयसहस्साई। चुलसीदं च सहस्सा ११ विसत्तरि १२ अट्ठसहि च १३ ॥ २५७ ॥ दीप अनुक्रम Halfaniorary.org मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 280~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy